________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||५|| नियुक्ति: २०७]
अध्य.
वृहद्वृत्तिः
॥२१॥
प्रत सूत्रांक ||५||
यथा द्रग्यतोऽपारनीरधिविमझानां कदा कदैतदन्तः स्थात् इत्याकुलितचेतसामाश्वासनहेतुराश्चासद्वीपा, एवं संसा-असंस्कृता रसागरमपारमुत्तरीतुमनसामत्यन्त मुझेजिताना मव्यानामाश्वासनहेतुः सम्यग्दर्शनं भायाश्वासद्वीपः, तत्र हि द्रव्यद्वीप, इस बीषिभिः कुवादिभिरमी नौयन्ते नापि मकरादिभिरिवानन्तानुवन्धिभिः क्रोधादिभिरतिरौद्ररप्युपयम्ते, यथा च व्याश्वासद्वीपः प्लान्यमानतयेकः सम्दीन तथाऽयमपि भावावासद्वीपः सम्यग्दर्शनात्मकः कश्चित् क्षायोपश|मिक औपशमिको वा पुनरनन्तानुबन्ध्युदये मिथ्यात्वोदयेन जलोत्पीलेनेव प्लाव्यते, ततस्तनिवन्धनैर्जलचरैरिवाने६. कद्वन्द्वैरुपताप्यत इति सन्दीन उच्यते, यस्तु क्षायिकसम्यक्त्वलक्षणो न जलोत्पीलेनेव मिथ्यात्वोदयेनाक्रम्यते अतर
एव च न ततस्थल निबन्धनापायैः कथञ्चिधुज्यते असावसन्दीनो भाषद्वीपः, तथा यथैव तमसाउन्धीकृतानामपि । प्रकाशदीपः तत्प्रकाश्यं वस्तु प्रकाशयति एवमज्ञानमोहितानां ज्ञानमपीति भावप्रकाशदीप उच्यते, अयमप्येक संयोगिमोऽन्यश्चान्यधा, तत्र यः श्रुतज्ञानात्मको भावदीपः अक्षरपदपादश्लोकादिसंहतिनिवर्तितः स संयोगिमः,
यस्त्वन्धनिरपेक्षी निरपेक्षतया च न संयोगिमः स केवलज्ञानात्मकोऽसंयोगिमो भावदीप इति गाथार्थः ॥ २०७॥ *व्याख्यातं सूत्रस्पर्शिकनियुक्त्या दीव'त्ति सूत्रपदम् , अनच प्रकाशदीपेनाधिकृतं. ततश्च 'दीवप्पणट्टे वति' प्रक- २१॥ बिनो एगोचरतां गतः प्रणटो दीपोऽस्पति प्राकृतवारपणष्टदीपः, आहिताध्यादेराकृतिगणवाद्वा दीपप्रणष्टः | तदिति दृष्टान्ता, मत्र सम्प्रदाय:
दीप अनुक्रम [१२०]
wwwjandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~432