________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||४|| नियुक्ति: २०५]
प्रत सूत्रांक ||४||
उत्तराध्य. तत्तत्कर्मफलानुभवनं तत्काले 'न' इति निषेधे, अवधारणफलत्याद्वाक्यस्य नैव 'बान्धवाः' खजनाः, यदर्थे । असंस्कृता. बृहद्वृत्तिः
तत्कर्म कृतवान् करोषि वा ते 'वान्धवता' बन्धुभावं तद्विभजनापनयनादिना 'उति'त्ति उपयन्तीति,
यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाव्यं, तथाविधाभीरीव्यंसकवणिग्वत् । तथा च ॥२०॥
वृद्धाः| एगंमि नयरे एगो वाणियगो अंतरावणेसुं ववहरइ, एगा आभीरी उजुगा दोरूवए घेत्तूण कप्पासनिमित्तमुवट्ठिया, कप्पासो य तया समग्घो वहृति, तेण वाणियएण एगस्स स्वस्स दो चारा तोलेउं कप्पासो दिनो, सा
जाणइ-दोहवि रूवगाण दिन्नोत्ति, सा पोहलयं बंधिऊण गया, पच्छा वाणियतो चिंतेति-एस रूबगो मुहा लद्धो, दततो अहं एवं उवभुंजामि, तेण तस्स रूवगस्स समियं घयं गुलो विकिणिउं घरे विसजिउं भज्जा संलत्ता-घयपुण्णे |
१ एकस्मिन्नगरे एको वणिम् अन्तरापणेषु (आपणान्तरेषु) व्यवहरति, एका आभीरी ऋजुका द्वौ रूप्यको गृहीत्वा कोसनिमित्तमुपस्थिता, कर्पासश्च तदा समों वर्तते, तेन वणिजा एकस्य रूप्यकस्य द्वौ बारौ तोलयित्वा कोसो दत्तः, सा जानाति-द्वयोरपि रूप्यकयोर्दत्त इति, सा पोट्टलिकां बद्धा गता, पश्चाद्वणिक चिन्तयति-एष रूप्यको मुधा लब्धः, ततोऽहमेनमुपभुजे, तेन तस्य रूप्यकस्य | | थुगपत् घृतगुडौ विक्रीय (क्रीत्वा) गृहे विसय भार्या संलमा-पूतपूर्णान्
दीप
अनुक्रम [११९]
॥२०९॥
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~426