________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||४|| नियुक्ति: [२०५]
प्रत सूत्रांक ||४||
--
964
करेजासित्ति, ताए कया घयपुण्णा, जामाउगो से सवयंसो आगतो, सो ताए परिवेसितो घयपुण्णेहिं, सो भुजिउं
गतो, वाणियतो पहाणपयतो भोयणत्थमुवगतो, सो ताए परिवेसितो साभाविएण भत्तेण, भणति-किन कया ४|घयउरा ?, ताए भण्णति-कया, परं जामाउएण सवयंसेण खतिया ?, सो चिंतेति-पेच्छ जारिसं कर्य मया, सा वराई आभीरी पंचेउं परनिमित्तं अप्पा अबुन्नेण संजोईओ, सो य सचिंतो सरीरचिंताए णिग्गतो, गिम्हो य वट्टति, सो मज्झण्हवेलाए कयसरीरचिंतो एगस्स रुक्खस्स हेट्ठा वीसमति, साहू य तेणोगासेण भिक्खणिमित्तं जाति, तेण सो भण्णति-भगवं! एत्थं रुक्खच्छायाए विस्सम मया समाणंति, साहुणा भणियं-तुरियं मए णियकजेण गंतवं, बणिएण भणियं-किं भयवं ! कोऽपि परकजेणावि गच्छद, साहुणा भणियं-जहा तुम चिय भज्जाइनिमित्तं किलि
१ कुर्या इति, तया कृता घृतपूर्णाः, जामाता तस्य सवयस्य आगतः, स शया परिवेषितो घृत्तपूर्णैः, स भुक्त्या गतः, वणिक् स्नातप्रयतो भोजनार्थमुपगतः, स तया परिवेषितः स्वाभाविकेन भक्तेन, भणति-किं न कृता घृतपूर्णाः १, तथा भण्यते-कृताः, परं जागात्रा सवयस्येन खादिताः, स चिन्तयति-पश्य यादृशं कृतं मया, सा वराकी आभीरी बञ्चयित्वा परनिमित्तमात्माऽपुण्येन संयोजितः, सच सचिन्तः शरीरचिन्तायै निर्गतो, प्रीष्मश्च वर्तते, स मध्याह्नवेलायां कृतशरीरचिन्त एकस्य वृक्षस्याधस्तात् विशाम्यति, साधुश्च तेनावकाशेन | भिक्षानिमिचं याति, तेन स भण्यते-भगवन्नन्न वृक्षच्छायायां विश्राभ्य मया सममिति, साधुना भणित-स्वरितं मया निजकार्याय गन्तव्यं, वणिजा भणित-किं भगवन् ! कोऽपि परकार्यावापि गच्छति ?, साधुना भणितं-यथा त्वमेव भार्याविनिमित्तं
दीप
%
अनुक्रम [११९]
30-१५
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~427