________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||३|| नियुक्ति: [२०५]
प्रत सूत्रांक ||३||
शारायणो उवणीतो सासितो य ॥ एवं पापकर्मणामभिलषणमपि सदोषमिति न विदधीतेति सूत्रार्थः ॥ ३ ॥ इह
तानां कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचित् खजनत एव तन्मुक्तिर्भविष्यति, अमुक्ती वा विभज्यैवामी धना-115 दिवद् भोक्ष्यन्त इति कश्चिन्मन्येत अत आह
संसारमावन्न परस्स अट्रा, साहारणं जं च करेति कम्म।
कम्मरस ते तस्स उ वेयकाले, न बंधवा बंधवयं उति ॥४॥(सूत्रम्) ब्याख्या-पाठान्तरेऽपि पापकर्मस्पृहणं सदोषमिति निषिद्धं, ततस्तत्रापि स्यादेतत्-यथेह सर्व साधारणं तथाऽमुष्मिन्नपि भविष्यत्यत आह-'संसार सूत्रं, संसरणं-संसारः-तेषु तेपूचावचेषु पर्यटनं तम् आपन्ना-प्रासः, 'परस्य' आत्मव्यतिरिक्तस्य पुत्रकलत्रादेः, 'अर्थात्' इति अर्थ-प्रयोजनमाश्रित्य 'साधारण जं च'त्ति चस्य वाशब्दार्थत्वाद् भिन्नकमत्वाच साधारणं वा यदात्मनोऽन्येषां चैतद् भविष्यतीत्यभिसन्धिपूर्वकं करोति' निर्वर्त्तयति || भवान् , कर्महेतुत्वात् कर्म क्रियत इति वा कर्म-कृष्यादिकर्म तस्मैव कृष्यादेः 'ते' तव हे कृष्यादिकर्मकर्तः । 'तस्य' परार्थस्य साधारणस्य वा, तुशब्दोऽपिशब्दार्थः, आस्तामात्मनिमित्तं कृतस्पेसभिप्रायः, 'वेदनं' वेदो विपाक:
१ राज्ञ उपनीतः शिक्षा प्रापि तश्च ।
दीप अनुक्रम [११८]
Planatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~425