________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||३|| नियुक्ति : [२०५]
प्रत सूत्रांक ||३||
सत्तराध्य.
|श्चित्काले 'नेति निषेधे 'कम्मुणो'त्ति कर्मणे प्रस्तावात् कुत्सितानुष्ठानाय स्पृहयेत्-नाभिलायमपि कुर्याद् आस्तां असंस्कृता.
तत्करणमित्याकूतं, तदभिलषणस्यापि बहुदोषत्वात , तथा च वृद्धाःबृहद्वृत्तिः
एगमि नयरे एगेण चोरेण रतिं दुरवगाढे पासाए आरोढुं विमग्गेण खत्तं कयं, सुपडं च दबजायं णीणिय, ॥२०॥ णियघरं चऽणेण संपावियं । पहायाए रयणीए ण्हाय समालद्ध सुद्धं वासो तत्थ गतो, को किं भासतित्ति जाण
णत्यं, जइ तावज लोगो में ण याणिस्सइ ता पुणोवि पुषटिइए चोरिस्सामीत्ति संपहारिऊण तंमि य खत्तट्ठाणे गओ, तत्थ य लोगो बहू मिलितो संलवति-कहं दरारोहे पासाए आरोढुं विमग्गेण खत्तं कयं कहं च खुहलएणं: खत्तदुवारेणं पविहो. पुणो य सह दवेण णिग्गओत्ति । सो सुणेउं हरिसितो चिंतेइ-सञ्चमेयं, किहऽहं एएण निग्ग-15 तोत्ति, अप्पणो उदरं च कडिं च पलोएउं खत्तमुहं पलोएति । सो य रायनिउत्तेहिं पुरिसेहिं कुसलेहि जाणितो, | १ एकस्मिन् नगरे एकेन चौरेण रात्री दुरबगाई प्रासादभारुह्य विमार्गेण क्षत्रं कृतं, सुबहु च द्वन्यजातं नीतं, निजगृहं चानेन संप्राहै पितं । प्रभातायां रजन्यां स्नात्वा समालभ्य शुद्ध वासस्तत्र गतः, कः किं भाषत इति मानार्थ, यदि तावदद्य लोको मां न ज्ञास्यति तदा
पुनरपि पूर्वस्थित्या चोरविष्यामीति संप्रधार्य तस्मिंश्च क्षत्रस्थाने गतः, तत्र च बहुलॊको मिलितः संलपति-कर्थ दुरारोहं प्रासादमारुह्य ॥२०॥ विमार्गेण क्षत्रं कृतं १, कथं च क्षुलकेन क्षत्रद्वारेण प्रविष्टः १, पुनश्च सह द्रव्येण निर्गत इति । स श्रुत्वा इष्टचिन्तयति-सत्यमेतत्, कथमहमेतेन निर्गत इति ?, आरमन पदर च कटी च प्रलोक्य अत्रमुखं प्रलोकयति । स च राजनियुक्तः पुरुषैः कुशलैतिः ,
दीप अनुक्रम [११८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~424