________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||३|| नियुक्ति: [२०५]
%
प्रत सूत्रांक ||३||
5
8
चोरणवि बाहिरत्येण हत्थे गहिओ, सो तेहिं दोहिषि बलवंतेहिं उभयहा कहिजमाणो सयंकियपागारकविसीसगेहिं फालिजमाणो अत्ताणो विलवित्ति ॥ एवममुनवोदाहरणदर्शितन्यायेन 'प्रजाः' हे प्राणिनः ! 'पेच्छत्ति प्रेक्षध्वं, प्राकृतत्वाद्वचनव्यत्ययः, एतच्च यत्रापि नोच्यते तत्रापि भावनीयम् , 'इह' अस्मिन् 'लोके' जन्मनि, आस्तां परलोक इत्यपिशब्दार्थः, 'कृतानां' खयंविरचितानां 'कर्मणां' ज्ञानावरणादीनां न मोक्ष' न मुक्तिः, ईश्वरादेरपि तद्विमोचनं प्रत्यसामर्थ्याद् , अन्यथा सकलसुखित्वाद्यापचेः, इदमुक्तं भवति-यथाऽसावर्थग्रहणवाञ्छया प्रवृत्तः खकृतेनेव क्षत्रखननात्मकोपायेन कृत्यते, न तस्य खकृतकर्मणो विमुक्तिः, एवमन्यस्यापि तत्तदनुष्ठानतोऽशुभकारिणो| न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत एवेति, पठ्यते च एवं पया पेच इहं च'त्ति, इहापि कृत्यत इति । सम्बध्यते, कृत्यत इव कृत्यते तथाविधवाधानुभवनेन, काऽसौ ?-प्रजा, क-'प्रेत्य' परभये, 'इहं चेति इहलोके, किमिति प्रेत्येत्युच्यते-यावता इह कृतमिहेवापगतमत आह-यत् 'कृतानां' कर्मणां मोक्षो नास्ति ॥ (ग्रन्थानम् ५०००) इह परत्र वा वेद्यमेवावश्यं कर्मेति, अहवा एवं पया पेच इहपि लोए, ण कम्मुणो पीहति तो कयातील एवं प्रजा! आमन्त्रणपदमेतत् , प्रेत्येह लोके च यतःप्राणिनः कूत्यन्ते 'ता' इति ततो हेतोः 'कदाचित् ' कस्मि। १० चौरेणापि बायस्थेन हस्ते गृहीतः,स ताभ्यां द्वाभ्यामपि बलवयामुभयतः कृष्यमाणः स्वयंकृतप्राकारकपिशीर्षकैः पाट्यमानोऽत्राणो | विलपतीति ।
%
%
दीप अनुक्रम [११८]
%
%
%%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~4234