________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||३|| नियुक्ति : [२०५]
उत्तराध्य बृहद्वत्तिः ॥२०७॥
प्रत सूत्रांक ||३||
प्रवर्त्तमानास्तदपहायेहैवानवापतितो नरकमुपयन्तीति सूत्रार्थः ॥ २॥ इदानीं कर्मणामवन्ध्यतामभिदधत् प्रकृतमेवार्थ द्रढयितुमाह
तेणे जहा संधिमुहं गहीए, सकम्मुणा किच्चइ पावकारी।
एवं पया पिच्छ इहं च लोए, कडाण कम्माण न मोक्खो अस्थि ॥३॥ (सूत्रम्) 31 व्याख्या-'स्तेनः' चौरः यथेति दृष्टान्तोपदर्शने सन्धिः-क्षत्रं तस्य मुखमिव मुखं-द्वारं तस्मिन् 'गृहीतः' आत्तः
स्वकर्मणा' आत्मीयानुष्ठानेन, किम् ?-'कृत्यते' छिद्यते, 'पापकारी' पातकनिमित्तानुष्ठानसेवी, कथं पुनरसी कृत्यत
इति चेद्-अत्रोच्यते सम्प्रदायःKI एगमि नयरे एगो चोरो, तेण अभिजतो घरगस्स फलगचियस्स पागारकविसीसगसंनिहं खत्तं खणिय, खत्ताणि |अणेगागाराणि-कलसागिई नंदावत्तसंठियं पउमागिई पुरिसागिई च, सो य तं कविसीसगसंठियं खत्तं वर्णतो घरसामिए णिवेईओ, ततो तेण अद्धपविठ्ठो पाएमु गहितो, मा पविट्ठो संतो पहरणेण पहरिस्सतित्ति, पच्छा | १ पकस्मिनगरे एकचौरः, तेनाभवस्य गृहस्य चितफलकस्य प्राकारकपिशीर्षकसंनिभं क्षत्रं खातं, क्षत्राण्यनेकाकाराणि-कलशाकृति नन्दावर्तसंस्थितं पद्माकृति पुरुषाकृति च, स च तत् कपिशीर्षकसंस्थितं क्षत्रं खनन् गृहस्वामिना निवित्तः, ततस्तेनार्धप्रविष्टः पादयोर्गृहीतः, मा प्रविष्टः सन् प्रहरणेन प्रहार्षीदिति, पश्चा
दीप अनुक्रम [११८]
॥२०७॥
JAMERatinintamational
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~422