________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||२|| नियुक्ति: [२०५]
प्रत सूत्रांक ||२||
4-70-%
तत्थं दविणजायं पक्खिवइ, जहिच्छियं च सुकं दाऊण कण्णगं विवाहेउं पसूयं संति रतिं उद्दवेत्ता तत्थेवागडे पक्खिवह, मा मे मजा चेडरूवाणि य परूढपणयाणि होऊण रयणाणि परस्स पयासेस्संति, एवं कालो वञ्चति । अण्णया तेणेगा कण्णया विवाहिया अतीव रूवस्सिणी, सा पसूया संता तेण ण मारिया, दारगो य, सो अट्ठ
परिसो जाओ, तेण चिंतियं-अइचिरं कालं विधारिया, एयं पुवं उद्दघेउं पच्छा दारयं उद्दविस्संति, तेण सा उद्दवेउ 3 अगडे पक्खित्ता, तेण य दारगेण गिहाओ निग्गच्छिऊण धाधाकया, लोगो मिलिओ, तेण भण्णइ-एएण मम । माया मारियत्ति, रायपुरिसेहिं सुयं, तेहिं गहितो, दिट्ठो कूवो दवभरितो, अट्ठाणि य सुबहूणि, सो बंधिऊण रायसमें समुवणीतो जायणापगारेडिं, सर्व दवं दवावेऊण कुमारेण मारितो॥ एवमन्येऽपि धनं प्रधानमिति तदर्थे ।
१ नत्र द्रव्यजातं प्रक्षिपति, यथेप्सितं च शुल्क दत्त्वा कन्यका विवाद्य प्रसूता सन्तीमपद्राव्य रात्री तवैवावटे प्रक्षिपति, मा मम भार्याश्रेटरूपाणि च प्ररूढप्रणयानि भूत्वा रवानि परम्मै प्राचीकशनिति, एवं कालो ब्रजति । अन्यदा तेनैका कन्यका विवोढा अतीव रूपवती, सा। [प्रसूता सन्ती तेन न मारिता, दारकश्च, सोऽष्टवर्पो जाता, तेन चिन्तितम्-अतिचिरं कालं विधूता, एनां पूर्वमपद्राव्य पश्चाद्दारकमपद्रोण्यामीति,
तेन साउपद्राब्याक्टे प्रक्षिप्ता, तेन च दारकेण गृहात् निर्गत्य हाहारवः (कृतः), लोको मिलितः, तेन भण्यते-एतेन मम माता मारितेति, | राजपुरुषैः श्रुतं, तैर्गृहीतः, दृष्टः कूपो द्रव्यभृतः, अर्थाश्व सुबहवः, स बढ़ा राजसभा समुपनीतो थातभाप्रकारैः, सर्व द्रव्यं दापयित्वा कुमारेण मारितः
2
दीप अनुक्रम [११७]
*-
-
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~421