________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||२|| नियुक्ति: [२०५]
प्रत सूत्रांक ||२||
एतद्विपरीतं चासंस्कृतमिति । सम्प्रति सूत्रमनुश्रियते-तत्र चासंस्कृतं जीवितमिति जरोपनीतस्य न त्राणमिति च मा प्रमादीरित्युक्तेऽर्थस्थापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रत्यप्रमादो विधेय इति केषाश्चित्कदाशयः, यत आह-"धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, धनैरेव पापात्पुनर्निस्तरन्ति । धनिभ्यो विशिष्टो न लोकेऽस्ति कचिद्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥१॥” इति, तन्मतमपाकर्तुमाह
जे पावकम्मेहि धणं मणुस्सा, समाययंतीअमति गहाय ।
पहाय ते पास पयहिए नरे, वेराणुबद्धा नरय उवेति ॥ २॥ (सूत्रम् ) व्याख्या-'य' इति ये केचनाविवक्षितस्वरूपाः 'पापकर्मभिः' इति पापोपादानहेतुभिरनुष्ठानैः 'धन' द्रव्यं 'मनुष्याः' मनुजाः, तेषामेव प्रायस्तदर्थोपायप्रवर्तनादित्यमुक्तं, 'समाददते' स्वीकुर्वन्ति, 'अमतिम्' इति प्राग्वन्ननः कुत्सायामपि दर्शनात् कुमतिम्-उक्तरूपा गहाय'त्ति गृहीत्वा सम्प्रधार्य, पठ्यते च-'अमयं गहाये'ति अशोभनं | मतममतं-नास्तिकादिदर्शनम्, अथवा अमृतमिवामृतम्-आत्मनि परमानन्दोत्पादकतया तच प्रक्रमाद्धनं पहाय'त्ति
१ दन्यसकारवान् स्यात् , स्याद्वा संज्ञापूर्वको विधिरनित्य इति न्यायमाभित्य नामिसंज्ञोद्देशेन गुणविधानात् गुणाभावान आत्मनेपदे | |एवं, धातुर्वा पिपायावात्मनेपदी कस्यचिन्मते स्यात् तुदादी पा, कर्मणि प्रयोगातु न तत्कल्पनं ।
दीप अनुक्रम [११७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~419~