________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||१|| नियुक्ति: [२०५]
उत्तराध्य.
बृहद्वृत्तिः
॥२०५॥
प्रत सूत्रांक ||१||
हा तेन पञ्चदशविध योजनाकरणं, योजयति बेतत्पश्चदशविधमपि कर्मणा सहात्मानमिति, आह च-"मणवयणकाय- असंस्कृता. किरिया पन्नरसविहा उ झुंजणाकरण"मिति गाथार्थः ॥ २०४॥ येन करणेनात्र प्रकृतं तदाहकम्मगसरीरकरणं आउअकरणं असंखयं तं तु । तेणऽहिगारो तम्हा उ अप्पमाओ चरित्तमि ॥२०५॥ | व्याख्या-'कर्मकशरीरकरणं' कार्मणदेहनिर्वर्तनं, तदपि ज्ञानावरणादिभेदतोऽनेकविधमित्याह-'आयुःकरणम्' इति आयुषः-पञ्चमकर्मप्रकृत्यात्मकस्य करणं-निर्वर्तनमायुःकरणं, तत्किमित्याह-'असंखयं तं तु'त्ति तत्पुनरायुःकरणमसंस्कृतं-नोत्तरकरणेन त्रुटितमपि पटादिवत्सन्धातुं शक्यं, यतः-"फुट्टो तुट्टा व इहं पडमादी संधयंति णयणिउणा । सा कावि णत्थि णीई संधिजइ जीवियं जीए ॥१॥" एवं च 'खरूपतो हेतुतो विषयतश्च व्याख्ये ति| खरूपतो हेतुतश्च 'उत्तरकरणेण कय'मित्यादिना ग्रन्थेन व्याख्यातम् , अनेन स्वायुष्ककरणयासंस्कृतत्वोपदशेनेन| विषयतः, इदानीं तूपसंहारमाह-'तेणऽहिगारो'त्ति 'तेने'त्यायुःकर्मणाऽसंस्कृतेनाधिकारः, 'तम्हा उत्ति तस्मात्र तुशब्दोऽयधारणार्थः, तस्य च व्यवहितः सम्बन्धः, ततोऽयमर्थः यस्मादसंस्कृतमायुःकर्म तस्मात् 'अप्रमाद एवं प्रमादाभाव एव, 'चरित्र' इति चरित्रविषयः कर्तव्य इति गाथार्थः ॥ २०७॥ एवं च व्याख्यातं संस्कृतम् ,
१ मनोवचनकायक्रिया पञ्चदशविधं तु योजनाकरणम् । २ स्फुटितास्युटिता वा इह पटादयः संवधति नयनिपुणाः । सा काथिआरित नीतिः संधीयते जीवितं यया ॥१॥
दीप
अनुक्रम [११६]
॥२०५
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~418~