________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||१|| नियुक्ति: [२००]
प्रत
सूत्रांक
||१||
उत्तराध्य. सर्वत्थ भावणा कायवा, भणियं च-"किण्हनिसितईयदसमी सत्तमि चाउद्दसीसु अह विट्ठी । सुक्कचउत्थिक्कारसि- असंस्कृता.
णिसि अट्ठमी पुषिणमा य दिवा ॥१॥" लौकिका अप्याहुः-"कृतरा सदिया दर भूतदिवा, शुचराष्टदिवैकरपूर्ण
दिवा । यदि चन्द्रगतिश्च तिथिश्च समा, इति विष्टिगुणं प्रवदन्ति बुधाः ॥२॥" "सुद्धस्स पडिवइ निसि पंचमि-टू ॥२०॥
दिणि अट्ठमीऍ राई तु । दिवसस्स बारसी पुषिणमाय रत्तिं बवं होति ॥ १ ॥ बहुलस्स चउत्थीए दिवा य है तह सत्तमीऍ रतिपि । एकारसीए दिबसे बकरणं होइ नायचं ॥२॥" इति सम्प्रदायार्थः ॥ प्रागुद्दिष्ट | | भावकरणमाहदभावकरणं तु दुविहं जीवाजीवेसु होइ नायवं । तत्थ उ अजीवकरणं तं पंचविहं तु नायचं ॥ २०१॥ - व्याख्या-भावः-पर्यायः तस्य करणं भावकरणं, तत्पुनः तुशब्दस्य पुनरर्थत्वात् 'द्विविध विभेदं, कथमित्याह
१ सर्वत्र भावना कर्त्तव्या, भणितं च (वाणिज) कृष्णनिशि तृतीयादशमीसप्तमीचतुर्दशीष्वय विष्टिः । शुकचतुर्येकादशीराग्योः अष्ट| मीपूर्णिमयोर्दिवा ॥१॥२ किति कृष्णपक्षे त्रिति तृतीयातियौ रेति रात्री सेति सप्तम्यां दिवेति दिवसे देति दशम्या रेति रात्रौ भूतेति चतुर्दश्यां दिवेति दिवसे श्विति शुक्लपक्षे चेति चतुर्ध्या रेति रात्रौ अष्टेत्यष्टम्यां दिवेति दिवसे एकेति एकादश्यां रेति रात्रौ पूर्णेति पूर्णिमायां है दिवा । ३ शुद्धस्य प्रतिपदि निशि पञ्चमीदिने अष्टम्यां रात्रौ तु । दिवसे द्वादश्याः पूर्णिमाया रात्री बवं भवति ॥१॥ कृष्णस्य चतुर्ध्या || दिवा च तथा सप्तम्या रात्रावपि । एकादश्या दिवसे ववकरणं भवति ज्ञातव्यम् ।।
दीप
अनुक्रम [११६]
IPOR
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~414