________________
आगम (४३)
प्रत
सूत्रांक
|||||
दीप
अनुक्रम [११६]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१|| निर्युक्ति: [२००]
अध्ययनं [४],
व्याख्या – कृष्णचतुर्दश्या रात्रौ शकुनिः प्रतिपद्यते, खरूपमिति शेषः, किं कदाचिदेवेत्याह- 'सदा' सर्वकालम्, अनेनास्यावस्थितत्वमाह, करणं प्राग्वद्, अत ऊर्द्ध 'यथाक्रमं यथापरिपाटि 'खलुः' अवधारणे ततो यथाक्रममेव, चतुष्पदं नागं किंस्तुघ्नमिति, तत्रामावास्यायां दिने चतुष्पदं रात्रौ नागं प्रतिपदि च दिने किंस्तुघ्नमिति गाथार्थः ॥ २०० ॥ सप्तविधकरणानयनोपायप्रतिपादिकेयं पूर्वाचार्य गाथा - "पैक्खतिहितो दुगुणिया दुरूवहीणा य सुकपक्संमि । सत्तहिए देवसियं तं चिय रूवाहियं रत्तिं ॥ १ ॥ एसात्थ भावणा - अभिमयदिणंमि करणजाणणत्थं पक्खतिहितो दुगुणियत्ति-अहिगयतिर्हि पडुच अतीयातो दुगुणिज्जंति, जहा सुद्धचउत्थीए दुगुणा अट्ठ हवंति, 'दुरुवहीणं'ति, सत्तहिए देवसियं करणं हवद, एत्थ य भागा छचेव, तओ बनाइयकमेण चउप्पहरियकरणभावेण | चउत्थिय दिवसे तो वणियं हवद, तं चिय रूवाहियं 'रर्त्ति 'ति रतीए विठ्ठी, कण्हपक्खे दोरुवा ण पाडिजंति, एवं
१ पक्षतिथयों द्विगुणिता द्विरूपहीनाश्च शुकपक्षे । सप्तहृते दैवसिकं तदेव रूपाधिकं रात्रौ ॥ १ ॥ एषाऽत्र भावना - अभिमतदिने करणज्ञानार्थं पक्षतिथयो द्विगुणिता इति-अधिकृततिथिं प्रतीत्यातीता द्विर्गुण्यन्ते, यथा शुकुचतुर्थ्यां द्विगुणा अष्ट भवन्ति, द्विरूपहीनमिति सप्तहृते देवसिकं करणं भवति, अत्र च भागाः पदेव, ततो ववादिक्रमेण चतुष्प्राहरिककरणभावेन चतुर्ध्या दिवसे तद्वणिजं करणं भवति, तदेव रूपाधिकं रात्राविति रात्रौ विष्टिः । कृष्णपक्षे द्वे रूपे न पायेते, एवं
For Fast Use Only
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 413~