________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||१|| नियुक्ति: [१९७]
प्रत
सूत्रांक
||१||
उचराध्य
13/विवक्षितत्वात् , यदि वा यत्करणं 'क्रियते' निष्पाद्यते यस्मिन् यस्मिन् काले तस्य स एव कालः करणं कालकरणम् , असंस्कृता.
दि अत्राधिकरणसाधनत्वेन विवक्षितत्वात्करणशब्दस्य, 'ओघेने ति नामादिविशेषानपेक्षमेतत्कालकरणं, तथा च वृद्धाःबृहद्वृत्तिः
'कालकरणं जं जावतिएण कालेण कीरति, जंमि वा कालंमित्ति, इहापि कालस्याकृत्रिमत्वेन करणासम्भवादित्य॥२०२॥ मुपन्यासः, नामतः पुनर्भवन्त्येकादश 'करणानि' कालविशेषरूपाणि चतुर्यामप्रमाणानि, करणत्वं चैषां तत्तक्रिया
साधकतमत्वादिति गाथार्थः ॥ १९७ ॥ कानि पुनस्तानीत्याहबवं च बालवं चेव, कोलवं थीविलोअणं । गराइ वणियं चेव, विट्ठी हवइ सत्तमी ॥ १९८॥ सउणि चउप्पयं नागं, किंसुग्घं करणं तहा। एए चत्तारि धुवा, सेसा करणा चला सत्त ॥ १९९ ॥ व्याख्या-वयं च बालवं चैव कौलवं स्त्रीविलोचनं गरादि वणिजं चैव विष्टिर्भवति सप्तमी । शकुनि चतुष्पदं नागं किंस्तुघ्नं करणं तथा, 'एतानीति शकुन्यादीनि चत्वारि 'ध्रुवाणी'त्यवस्थितानि, शेषाणि करणानि 'चलानि'अनवस्थितानि ससेति श्लोकद्वयार्थः ॥ १९८-१९९ ॥ कस्य पुनः क्व ध्रुवत्वमित्याह
॥२०२॥ |किण्हचउद्दसिरतिं सउणि पडिवजए सया करणं। इत्तो अहक्कम खलु चउप्पयं नाग किंछुग्धं ॥ २०॥
१ कालकरणं ययावता कालेन कियते, यस्मिन्या काल इति ।
4
दीप
+
अनुक्रम [११६]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~412~