________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-] / गाथा ||१|| नियुक्ति: [२०१]
*
CLASS
प्रत
सूत्रांक ||१||
जीवाजीवेषु भवति 'ज्ञातव्यम्' अवबोद्धव्यं, किमुक्तं भवति ?-जीवविषयमजीवविषयं च, तत्राल्पवक्तव्यत्वादजीवभावकरणमेवादावुपदर्शयति-तत्थ जमजीवकरण ति तत्र-तयोयोर्मध्ये यदजीवकरणं तत् 'पञ्चविधं तु' पञ्च-| प्रकारमेव 'ज्ञातव्यम्' अबसेयमिति गाथार्थः ॥ २०१॥ एतदेव स्पष्टयितुमाह
वण्णरसगंधफासे संठाणे चेव होइ नायव्वं । पंचविहं पंचविहं दुविहष्टविहं च पंचविहं ॥ २०२॥ व्याख्या-वर्णरसगन्धस्पर्श संस्थाने चैव, उभयत्र विषयसप्तमी, सतो वर्णादिविषयं भवति ज्ञातव्यम् , अजीवकरणमिति प्रक्रमः, तत्र वर्णः पञ्चविधः-कृष्णादिः, रसः पञ्चविधस्तिक्तादिः, गन्धो द्विभेदः-मुरभिरितरश्च, स्पर्शोऽष्टविधा-कर्कशादिः, संस्थानं पञ्चविध-परिमण्डलादि, एतद्भेदात्करणमप्येतद्विषयमेतावद्भेदमेव, अत एवाह-'पञ्चविध मित्यादि, ननु द्रव्यकरणाकोऽस्य विशेषः १, उच्यते, इह पर्यायापेक्षया तथाभवनमभिप्रेतं, द्रव्यकरणे तुम द्रव्यस्यैव तथा तथोत्पादो द्रव्यास्तिकमतापेक्षयेति विशेषः, उक्तं च-"अपरप्पओगज (ओ) जं अजीवरूवादि पजयावत्थं । तमजीवभावकरणं तप्पज्जाअप्पणावेक्खं ॥ १ ॥ को दधविस्ससाकरणाउ बिसेसो इमस्स ? नन
१अपरप्रयोगजं (तो) यदजीवरूपादि पर्यायावस्थम् । तदजीवभावकरणं तत्पर्यायात्मनोऽपेक्षया ॥शा को द्रव्यविश्रसाकरणाद्विशेषोऽस्य ?. ननु भणितम् । इह पर्यायापेक्षया द्रव्यार्थिकनयमतं तच ॥ २॥
**KERA
%
दीप
अनुक्रम [११६]
%%
%
*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~415