________________
आगम
(४३)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) निर्युक्तिः [२८]
अध्ययनं [१],
मूलं [-],
यत्रापि परोभयसमयपदार्थवर्णनं तत्रापि स्वसमयवक्तव्यतैव, परोभयसमययोरपि सम्यग्दृष्टिपरिगृहीतत्वेन खसमयत्वात् अत एव सर्वाध्ययनानामपि स्वसमयवक्तव्यतायामेवावतारः, तदुक्तम्- "परसंमओ उभयं वा सम्मद्दिहिस्स ससमओ जेणं । तो सचज्झयणाएं ससमयवत्तवनिययाई ॥ १ ॥" ति । अर्थाधिकारः 'पढमे विणओ' इत्यनेन स्वत एव निर्युक्तिकृताऽभिहित इति नोच्यते । इह च वक्तव्यता प्रतिसूत्राभिधेयार्थविषया, अर्थाधिकारस्तु 'अहिगारो इत्थ विणएण' मित्यनेनैवाभिहितः । समवतारस्त्वानुपूर्व्यादिषु लाघवार्थं यथासम्भवमुक्त एव इति न पुनरुच्यते, उक्तं च-"अहुणा य समोयारो जेण समोयारियं पइद्दारं । विषयसुयं सोऽणुगतो लाघवओ ण उण बचेत्ति ॥ १ ॥ निक्षेपत्रिधा ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च, आह च- "भण्णेह घेप्पर य सुहं णिक्षपयाणुसारओ सत्यं । ओहो नामं सुतं निक्खेयचं तओऽवस्सं ॥ १ ॥" ( ओघः) अध्ययनादि सामान्यनाम, आह च| ओहो जं सामन्नं सुयाभिहाणं चउविहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं ॥ १ ॥ णामादि चउरभेयं
१ परसमय उभयं वा सम्यग्दृष्टेः स्वसमयो येन । ततः सर्वाण्यध्ययनानि स्वसमयवक्तव्यवानियतानि ॥ १ ॥ २ अधुना च समवतारो | येन समजतारितं प्रतिद्वारम् । विनयश्रुतं सोऽनुगतो लाघवतो न पुनर्वाच्य इति ॥ १॥ ३ भण्वते गृह्यते च सुखं निक्षेपपदानुसारतः शास्त्रम् । ओघो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् ॥ ३ ॥ ४ ओघो यत् सामान्यं श्रुताभिधानं चतुर्विधं तच्च । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् ॥ ३० ॥ नामादि चतुर्भेदं वर्णयित्वा श्रुतानुसारेण । विनयश्वमायोज्यं चतुर्ष्वपि क्रमेण भावेषु ॥ ३१ ॥ येन शुभात्माध्ययनम
For Final Pen
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~40~