________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -1, नियुक्ति: [२८]
अध्ययनम्
उत्तराध्य. वण्णेऊणं सुयाणुसारेणं । विणयसुर्य आउजं चउसुंपि कमेण भावसुं ॥२॥ जेण सुहप्पज्झयणं अज्झप्पाणयणमहिय बृहद्वृत्तिः
यणं वा । वोहस्स संजमस्स य मोक्खस्स व तो तमज्झयणं ॥३॥ अक्खीणं दिजंतं अबोच्छित्तिणयतो अलोगो छ।
आओ गाणाईणं झवणा पावाण कम्माणं ॥ ४॥ प्रकटार्थी एव, नवरं येन हेतुना शुभात्माध्ययनं शुभस्ख-पुण्यस्या॥१५॥ मन्याधिक्येनायन-गमनं ततो भवति, पठ्यते वा-'सुहजझप्पयणं ति, तत्र शुभं-सङ्क्लेशविरहितमध्यात्म-मनः
तत्रायनमर्यादात्मनः ततः, (अध्यात्मस्थानयनं प्रापणमात्मनि ततो भवति) तथाऽधिकं नयन-प्रकर्षवत्तापणं, कस्य ?-बोधस्य-तत्त्वावगमस्थ संयमस्य वा-पृथिव्यादिसंरक्षणात्मकस्य मोक्षस्य वा-कृत्स्नकर्मक्षयलक्षणस्य ततो भवति, आत्मनीति गम्यते, 'ततः तस्माद्धेतोः, प्राग्वदध्ययनमुच्यत इति शेषः, तथा 'अव्यवच्छित्तिनयतः' अव्यवच्छित्तिनयमाश्रित्य द्रव्यास्तिकनयाभिप्रायेणेत्यर्थः, 'अलोकवत्' इत्युपलक्षणत्वादलोकाकाशवदिति । नामनिष्पन्नट्रानिक्षेपेऽस्य विनयश्रुतमिति द्विपदं नाम, ततो विनयस्य श्रुतस्य च निक्षेपः शास्त्रान्तर उक्तोऽप्यवश्यमिह वक्तव्यः ।
तत्र च विनयनिक्षेपो बहुवक्तव्य इति तमतिदेष्टुं श्रुतनिक्षेपस्तु न तथेति तमभिधातुमाहविणओ पुबुदिट्टो सुयस्स चउक्कओ उ निक्खेवो। दवसुय निण्हगाइ भावसुय सुए उ उवउत्तो ॥२९॥
ध्यात्मानयनमधिकनवनं वा । बोधस्य संयमस्य च मोक्षस्य वा ततस्तध्ययनम् ।। ३२ ।। अक्षीण दीयमानमव्यवच्छित्तिनयतोऽलोक ४ है. इव । आयो हानादीनां अपणा पापानां कर्मणाम् ॥ ३३ ॥ एताश्चतस्रोऽपि आवश्यकनियुक्तिगाथाः सोपयोगतरा इति च संस्कृता ज्ञेयाः
४
T
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~41