________________
आगम (४३)
प्रत
सूत्रांक
|||||
दीप
अनुक्रम [११६]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१||
अध्ययनं [४],
निर्युक्तिः [१८६]
माह-सहादिना वर्त्तते सादिकं ततोऽन्यत्त्वनादिकमिति भेदतो द्विविधं पुनरिति मूलभेदापेक्षया, विश्रसाकरणम्उक्तरूपमिति गाथार्थः ॥ १८५ ॥ तत्रानादिकं वक्तुमाह-
धम्माधम्मागासा एवं तिविहं भवे अणाईयं । चक्खुअचक्खुप्फासे एयं दुविहं तु साईयं ॥ १८६ ॥
व्याख्या - धर्माधर्माकाशानामन्योऽन्य संवलनेन सदाऽवस्थानमनादिकरणं, न हि तत्कदाचिन्नासीन्नास्ति न भविष्यति वा, उक्तं हि "धम्माधम्मणहाणं अणाइसंहायणाकरण" न च करणमनादि च विरुद्धमिति वाच्यं यतोऽत्रान्योऽन्यसमाधानं करणमभिप्रेतं, न त्वन्योऽन्यनिर्वत्र्त्तनम् आह च- "अन्नोऽन्नसमाहाणं जमिहं करणं ण वित्ती", इह च धर्माधर्माकाशानां करणमिति वक्तव्ये कथञ्चित्क्रियाक्रियावतोरभेददर्शनार्थमनुकूलित क्रियत्वख्यापनार्थ वा धर्माधर्माकाशाः करणमित्युक्तम्, 'एतद्' अनन्तरोक्तं 'त्रिविधं त्रिप्रकारं 'भवेत्' स्यात् अनादिकं, करणमिति प्रक्रमः इत्थमनादिकं पश्चान्निर्दिष्टमपि पश्चानुपूर्व्यपि व्याख्याङ्गमिति ख्यापनाय उक्त, सम्प्रति तु सादिकमाह- 'चक्खुमचक्खुप्फासे' त्ति स्पर्शशब्दः प्रत्येकमभिसम्बध्यते, ततश्चक्षुषा स्पृश्यते-गृद्यमाणतया युज्यत इति चक्षुःस्पर्श-स्थूलपरि गतिमत्पुद्गलद्रव्यम् अतोऽन्यदचक्षुःस्पर्शम्, 'एयं दुविहं तुति एतद्विविधमेव, तुशब्दस्यैवकारार्थत्वात् सादिकमिति गाथार्थः || १८६ ।। इदमेव द्वितयं व्यक्तीकर्तुमाह
१ धर्माधर्मेनमसामनादिसंघातनाकरणम् । २ अन्योऽन्य समाधानं यदिह (तत्) करणं न निर्वृत्तिः ॥
Education intimation
For Parts Only
by org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~399~