________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||१|| नियुक्ति: [१८७]
बृहद्वृत्तिः
5
प्रत सूत्रांक ||१||
मा उत्तराध्या खंधेसु अ दुपएसाइपसु अब्भेसु अब्भरुक्खेसुं। णिप्फण्णगाणि दवाणि जाणि तंवीससाकरणं ॥१८७॥ असंस्कृता
8. ब्याख्या- स्कन्धेषु च' परमाणुसञ्चयात्मकेषु द्विप्रदेशादिकेषु आदिशब्दात्त्रिप्रदेशादिपरिग्रहः, परमाणपश्चा
दिनेनैवोपलक्षिताः, 'अभ्रेषु' प्रतीतेपु 'अभ्रवृक्षेषु' तद्विशेषेष्वेव वृक्षाकारेषु, उपलक्षणं चैतदिन्द्रधनुरादीनां, तथा च ॥१९॥ सम्प्रदाया-चक्खुप्फासियं जं चक्खुसा दीसइ, तं पुण अभा अन्भरुक्खा एवमाई'। श्यते च 'अम्मेसु बिजमा
दीसुत्ति, तत्र च यदि विद्युत्प्रतीतैव गृह्यते तदा तस्याः सजीवत्वात्तच्छरीरस्य चौदारिकशरीरकरणाख्यप्रयोगकर-2 णत्वप्रसक्तिः, अथ विद्योतन्त इति विद्युन्ति तानि आदिर्येषां तानि विद्युदादीन्यभ्राणि तेष्वित्यभ्रविशेषणतया व्याख्यायते, आदिशब्दाच धूम्रादिपरिग्रह इति, तदा नोक्तदोषः, परमप्रातीतिक, सामायिकनियुक्तौ चाभ्रादीन्येव विश्रसाकरणमुक्तं, तद्यथा-"चक्खुसमचक्खुसंपि य सादियं रूविवीससाकरणं । अभाणुप्पमितीणं बहुहा संघायभेयकयं ॥१॥"ति, नेह तत्त्वनिश्चयः, तेषु द्विप्रदेशादिष्वभ्रादिषु वा किमित्याह-निष्पन्नान्येव निष्पन्नकानि, जीवव्यापार विनैव भेदसङ्घाताभ्यां लब्धसत्ताकानि द्रव्याणि तद्विश्रसाकरणं सादि, चाक्षुषमचाक्षुषं वेति प्रक्रमः, द्विप्रदेशादिकरणानि हि सदाता भेदात् सखातभेदाभ्यां च विनाऽपि जीवप्रयोगं निष्पद्यन्ते. निष्पन्नान्यपि च न चक्षपा ॥१९६॥ | १ चक्षुःस्पर्श यचक्षुषा दृश्यते, तत्पुनरभ्राणि अभ्रवृक्षा एवमाद्याः।२ चाक्षुषमचाक्षुषमपि च सादिकं रुपिवित्रसाकरणम् । अभ्राणुप्रभृतीनां बहुधा संघातभेदकृतम् ॥ १॥
%%
%
दीप
%
अनुक्रम [११६]
%%252-5*
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~400