________________
आगम
(४३)
प्रत
सूत्रांक
|||||
दीप
अनुक्रम
[११६]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१|| निर्युक्तिः [१८४]
अध्ययनं [४],
उत्तराध्य. ५ यनुगतोऽर्थः प्रतीयते, द्रव्यरूपाणि चैतानि, करणमितिरूढ्या तु संज्ञाकरणान्युच्यन्ते, आह च भाष्यकृत् - “सन्ना नामंति मई तण्णो णामं जमहिहाणं ॥ जं वा तयत्थवियले कीरति दवं तु दवणपरिणामं । पेलुकरणादि बृहद्वत्ति: न हि तं तयत्थसुन्नं ण वा सहो ॥ १ ॥ ज ण तदत्यविहीणं तो किं दबकरणं १. जतो तेणं । दक्षं कीरति सन्नाकरणंति य करणरूढीओ ॥ २ ॥” नोसंज्ञाकरणं तु यत्करणमपि सन्न तत् संज्ञया रूढं, उक्तं हि-पोसन्नाकरणं पुण |दवस्सारूढ करणसन्नंपी" ति गाथार्थः ॥ १८४ ॥ एतदेव भेदतोऽभिधातुमाह
॥ १९५॥
नोसन्ना करणं पुण पओगसा वीससा य बोद्धवं । साईअमणाईअं दुविहं पुण विस्ससाकरणं ॥ १८५ ॥
व्याख्या - नोसंज्ञाकरणं पुनः 'पओगसा वीससा यति सूत्रत्वात् प्रयोगतो विश्रसातश्च बोद्धव्यं तत्र प्रयोगःजीवव्यापारः तद्धेतुकं करणं प्रयोगकरणं, उक्तं च- "होई पओगो जीववावारो तेण जं विणिम्माणं । सज्जीवमजीवं वा पओगकरणं तयं बहुहा ॥ १ ॥” एतद्विपरीतं तु विश्रसाकरणं, तत्र पश्चादुक्तमप्यल्पवक्तव्यमिति विश्रसाकरण
१ संज्ञा नामेति मतिस्तन्नो नाम यदभिधानम् ।। यद्वा तदर्थविकले क्रियते द्रव्यं तु द्रवणपरिणामम् । बेणुकरणादि नैव तत् तदर्थशून्यं न वा शब्दः ॥ १ ॥ यदि न तदर्थविहीनं तदा किं द्रव्यकरणं १ यतस्तेन । द्रव्यं क्रियते संज्ञाकरणमिति च करणरूढितः ॥ २ ॥ २ नोसंज्ञाकरणं पुनर्द्रव्यस्यारूढकरणसंज्ञमपि । ३ भवति प्रयोगो जीवव्यापारः तेन यद्विनिर्माणम् । सजीवमजीवं या प्रयोगकरणं तकत् बहुधा ।। १ ।।
aurat namation
For P
असंस्कृता.
~398~
४
॥ १९५॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः