________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [४], मूलं [-1 / गाथा ||१|| नियुक्ति: [१८१...]
*
***
*
प्रत
सूत्रांक ||१||
*
| इमेवि सए २ आलए गया, अट्टणेण फलहियमल्लो भणितो-कहेहि पुत्ता ! जंते दुक्खावियं, तेण फहिय, मक्खित्ता मलितो सेएणं पुणण्णवीकतो, मच्छियस्सवि राणा संमद्दगा विसज्जिया, भणइ-अहं तस्स पिउणोऽपि ण वीहमि, सो को पराओ ?, बीयदिवसे समजुद्धा, तईयदिवसे अंबप्पहारो णीसहो पइसाहं ठितो मच्छितो, अट्टणेण|| भणितो-फलहित्ति, तेण फलिहग्गहेण कहितो सीसे कुंडिकागाहेण, सकारितो गतो उजेणिं । तत्थ य विमुकजुज्झवावारो अच्छति, सो य महल्लोत्तिकाउं परिभूयए सयणवम्गेणं, जहा-अयं संपयं ण कस्सइ कजस्स खमोत्ति, पच्छा से सो माणेणं तेसिं अणाउच्छाए कोसंबिए णयरिए गतो, तत्थ वरसमेत्तं उवरेगमतिगतो रसायणं उवजीवेति, सो ? बलिट्ठो जातो, जुद्धमहे पवत्तेति, रायमलो पिरंगणो णाम, तं णिहणति, पच्छा राया मण्णुइतो-मम मलो|
१ इमावपि स्वस्मिन् स्वस्मिन् आलये गतौ, अट्टनेन फलहिमलो भणित:-कथय पुत्र ! यत्ते दुःखितं, तेन कथितं, म्रक्षित्वा मर्दितः सेकेन पुनर्नवीकृतः, मात्स्यिकायापि राज्ञा संमईका विसृष्टाः, भगति-अहं तस्य पितुरपि न विभेमि, स को वराकः ?, द्वितीय दिवसे समयुद्धौ, तृतीयदिवसे प्रहारातों निस्सहः वैशासं स्थितो मात्स्यिकः, अट्टनेन भणित:-फलहिरिति, तेन पाणिपादेण कृष्टः शीर्षे कुण्डिकाप्राहेण, सत्कृतो गत उज्जयिनी । तत्र च विमुक्त युद्धव्यापारस्तिष्ठति, स च वृद्ध इतिकृता परिभूयते खजनवर्गेण, यथाऽयं साम्प्रतं न कस्मैचित् कार्याय क्षम इति, पचास मानेन ताननाछच कौशाम्न्यां नगर्या गतः, तत्र वर्षमात्रमुपरेक(नियापारता )मतिगतो रसायनमुपजीवति, स| बलियो जातः, युद्धमहे प्रवर्तते, राजमहो निरजनो नाम, तं निहन्ति, पश्चाद् राजा मन्युवित्तो मम मझ
*
दीप
***
अनुक्रम [११६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~393