________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [४], मूलं [-1 / गाथा ||१|| नियुक्ति : [१८१...]
बृहद्वृत्तिः
प्रत सूत्रांक ||१||
उत्तराध्य. सुणेति सुरठाए अस्थित्ति, एतेणं भरुकच्छहरणीगामे दूरेलकूवियाए करिसतो दिट्ठो, एकेणं हत्थेणं हलं वाहेइ, असंस्कृता.
एक्कणं फलहीतो उप्पाडेति, तं दट्टण ठितो, पेच्छामि ताव से आहारेति, आपला मुक्का, मजा य से भत्तं गहाय ।
आगया, पत्थिया, कूरस्स उभजिय घडतो पेच्छति, जिमितो सण्णाभूमि गतो, तत्थ परिक्खइ, सर्व संबंहि, स चेया-1४॥ ॥१९॥ |लियंमि वसहि तस्स घरे मग्गति, दिजा। इतो य संकहा य, पुच्छइ-का जीविका १, तेण कहिए भणति-अहं
अट्टणो तुम इस्सरं करेमित्ति, तीसे महिलाए कप्पासमोलं दिन्नं, सा य उवलेद्दा, उजेणिए गया, तेणवि वमणविरेयणाणि कयाणि, पोसितो णिजुद्धं सिक्वावितो, पुणरवि महिमाकाले तेणेव विहिणा आगतो, पढमदिवसे दाफलहियमलो, मच्छियमलोचि, जुद्धे एको अजितो एको अपराजितो, रायायि बीयदिवसे होहिइति अतिगतो
१ शृणोति सुराष्ट्रायामस्तीति, एतेन भगुकच्छधरणीपामे दूर कूपिकायाः कर्षको दृष्टः, एकेन हस्तेन हलं वाहयति, एकेन कर्पासानुत्पादय-III ति, तं दृष्ट्वा स्थितः, प्रेक्षे तावदस्याहारमिति, बलीवदौं मुक्ती, भार्या च तस्य भक्तं गृहीत्वाऽऽगता, प्रस्थिता, फरस्म संपूर्ण(उद्भिद्य) घटं प्रेक्षते | जिमितः संशाभूमि गतः, तत्र परीक्षते, सर्व संवृतं, सवैकालिके वसति तस्य गृहे मार्गयति, दत्ता। इतश्च संकथा च, पृच्छति-का जीविका ! तेन कथिते भणति-भहमनस्त्वामीश्वरं करोमीति, तस्यै महिलायै कर्पासमूल्यं दत्तं, सा च संतुष्टा, उज्जयिन्यां गता (सा बलीवदोन | प्रगुणम्योजयिनी गता ), तेनापि वमनविरेचनानि कृतानि, पोषितो निबुद्ध शिक्षितः, पुनरपि महिमकाले तेनैव विधिना आगतः, प्रथमदिवसे कर्पास (फलही) मलो, मात्स्यिकमलोऽपि, युद्धे एकोऽजितः एकोऽपराजितः, राजाऽपि द्वितीयदिवसे भविष्यतीति अतिगतः २ हरेल. ३. हिअवही । ४ उबल्ला सबछेदा । उबलद्धा।
k%CX
दीप
अनुक्रम [११६]
-
९२॥
C
%
*
*
*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~392