________________
आगम
(४३)
प्रत
सूत्रांक
|||||
दीप
अनुक्रम [११६]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१||
अध्ययनं [४],
निर्युक्तिः [१८१...]
प्रसभम् । तावच्छरीरमूर्च्छा त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ १ ॥” जरोपनीतस्य च त्राणं नास्तीत्यत्राट्टणो दृष्टान्तः, तत्र च सम्प्रदायः---
• उणी नयरी जियसत्तू राया, तस्स अट्टणो महो, सबरबेस अजेतो । इतो य समुद्दतडे सोपारयं जयरं, तत्थ सिंहगिरी राया, सो य महाणं जो जिणति तस्स बहुं दबं देति, सो य अट्टणो तत्थ गंतूण वरिसे बरिसे पडागं हरति, राया चिंतेइ एस अन्नाओ रजाओ आगंतॄण पडागं हरति, एसा ममं ओहावणचि पडिमलं मग्गति, तेण मच्छितो एगो दिट्ठो वसं पियँतो, बलं च से विन्नासियं, पाऊण पोसितो, पुणरवि अट्टणो आगतो, सो य किर मलजुद्धं हो| हितित्ति अणागते चेव सगातो जयरातो अप्पणो पत्थयणस्स वयलं भरेऊणं अधाबाहेणं एति, संपत्तो सोपारयं, जुद्धे पराजिओ मच्छियमलेणं, गतो सयं आवासं चिंतेइ - एयस्स बुढी तरुणस्स मम हाणी, अन्नं मग्गइ मलं,
१ विनी नगरी जितशत्रू राजा, तस्याट्टनो महः सर्वराज्येषु अज्ञेयः । इतञ्च समुद्रतटे सोपारकं नगरं तत्र सिंहगिरी राजा, सच महानां यो जयति तस्मै बहु द्रव्यं ददाति स चाट्टनस्तत्र गत्वा वर्षे वर्षे पताकां हरति राजा चिन्तयति - एपोऽन्यस्मात् राज्यादागत्य पताकां हरति, एषा ममापभ्राजनेति प्रतिम मार्गवति, तेन मात्स्यिक एको दृष्टः वसां पिवन, बलं च तस्य जिज्ञासितं ज्ञात्वा पोषितः, पुनरप्यट्टनः आगतः, स च किल मल्लयुद्धं भविष्यतीति अनागत एव स्वस्मात् नगरात् आत्मनः पश्यदनस्य बलीवर्द भृत्वा अन्यायाधेनायाति, संप्राप्तः सोपारकं, युद्धे पराजितो मात्स्यिकमल्लेन, गतः स्वकमावासं चिन्तयति - एतस्य वृद्धिस्तरुणस्य मम हानिः, अन्यं मार्गयति महं,
For Parent
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~391~