________________
आगम
(४३)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [११६]
उत्तराध्य.
बृहद्वृत्तिः
॥१९३॥
Jus Educator
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१||
अध्ययनं [४],
निर्युक्तिः [१८१...]
| आगंतॄणा विहणितोति ण पसंसई, रायाणे य अपसंसंते सदो रंगो तुण्डिको अच्छति, इतो य अट्टणेण राइणो जाणण| णिमित्तं भण्णति-'साइद वण ! सउणाणं साहह भो सउणिगा सउणिगाणं णिहतो गिरंगणो अट्टगेण णिक्खित्तसत्थेणं | ॥ १ ॥ एवं भणियमेत्ते राइणा एस अट्टणोत्तिकाउं तुट्टेण पूजितो, दबं च से पज्जत्तियं आमरणंतियं दिण्णं, सयणवग्गो य से तं सोउं तस्स सगासमुवगतो, पायवडणमाईहिं पत्तियावेउं दवलोभेणं अल्लियावितो, पच्छा सो चिंतेइ-ममं एते दबलोभेण अछियावेंति, पुणोऽवि मम परिभविस्संतित्ति, जरापरिगतो अहं ण पुणो सुमहल्लेणावि पयत्तेण सकिस्सं जुवत्तं काउं, तं जावऽज्जवि सचेट्टो ताव पचयामित्ति संपहारेउं पञ्चतितो ॥ एवं जरोपनीतस्याट्टनस्येवान्यस्यापि न त्राणं- बन्धुभिः पालनं जरातो वा रक्षणम्, 'एव' मित्येवं प्रकारं पाठान्तरतः - एनं वा- अनन्तरोक्तमर्थ 'विजानीहि' विशेषेण विविधं वा अवबुध्यस्व तथैतच्च वक्ष्यमाणं जानीहि यथा 'जनाः' लोकाः 'प्रमत्ताः प्रमादपराः,
१ आगन्तुकेन विहृत इति न प्रशंसति, राशि चाप्रशंसति सर्वो रङ्गस्तूष्णीकस्तिष्ठति, इतश्चाट्टनेन राज्ञो ज्ञापननिमित्तं भण्यते— कथय वन ! शकुनेभ्यः कथयत भोः शकुनिकाः ! शकुनिकान् । निहतो निरञ्जनोऽट्टनेन निक्षिप्तशस्त्रेण १ ॥ एवं भणितमात्रे राज्ञा एषोऽहन इतिकृत्वा तुष्टेन पूजितः, द्रव्यं च तस्मै पर्याप्तमामरणान्तिकं दत्तं स्वजनवर्गंध तस्य तत् श्रुत्वा तस्य सकाशमुपगतः पादपतनादिभिः प्रत्याय्य द्रव्यलोभेनाश्रितः, पश्चात्स चिन्तयति मामेते द्रव्यलोभेनाश्रयन्ति, पुनरपि मां पराभविष्यन्तीति, जरापरिगतोऽहं न पुनः सुमहताऽपि प्रयत्नेन शक्ष्यामि यौवनं कर्तु तद्यावदद्यापि सचेष्टस्तावत्प्रव्रजामीति संप्रधार्य प्रवजितः ।
For Patenty
असंस्कृता.
~394~
४
॥१९३॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः