SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति : [१७८] प्रत सूत्रांक ||४६|| सो गंतूण माइबलिं दाऊण छुहिओमित्ति तत्थेव सुसाणे तं पसुं पओलित्ता खाइ, ते य गोहा सिवारसिपहि समंता भैरवं रवं करेंति, तस्स रोमुम्भेओऽवि न कज्जा, तआ अभुडिओ गतो, तेहिं सिटुं, वित्ती दिन्ना । अन्नया सो राया दंडे आणवेति-जहा मडुरं गेण्हह, ते सबबलेणं उद्धाईया, ततो अदूरसामंतेणं गंतूण भणंति-अम्हे ण पुच्छियं-कयरं महुरं वचामो, राया व अविण्णवणिजो, ते गुंगुयंता अच्छंति, सियभूई आगतो भणति कि भो ! अच्छह ?, तेहिं सिटुं, तो भणति-दोऽवि गिण्हामो समं चेच, ते भणंति-ण सका, दो भागिएहिं एकेतुकाए बहू कालो होतित्ति, सो भणति-जं दुज्जयं तं मम देह, भणितो जा णिजाइ, भणइ-सूरे त्यागिनि विदुषि च बसति जनः स च जनाद्गुणी भवति । गुणवति धनं धनाच्छी श्रीमत्याज्ञा ततो राज्यम् ॥१॥ एवं भणित्ता १ स गत्वा मातृबलि दत्त्वा बुभुक्षितोऽस्मीति तत्रैव श्मशाने तं पशु पक्त्वा खादति, ते च पुरुषाः शिवारसितैः समन्ताद्धैरवं वं कुर्वन्ति, तस्य रोमोद्भेदोऽपि न क्रियते, तदाऽभ्युत्थितो गतः, तैः शिष्टं, वृत्तिर्दत्ता । अन्यदा स राजा दण्डिकान् आशापयति-यथा|| 18मधुरां गृहीत, ते सर्वचलेनोवाषिताः, ततोऽदूरसामन्ते गत्वा भणन्ति-अस्माभिर्न पृष्टं-कतरां मथुरां प्रजामः, राजा चाविज्ञप्यः, ते ४ ८ कान्दिशीकास्तिष्ठन्ति, शिवभूतिरागतो भणति-कि भोस्तिष्ठत ?, तैः शिष्टं, ततो भणति-रे अपि गृहीमः समकमेव, ते भणन्ति-न शक्ये, द्विभागिकैः एकैकस्याः (महणे) बहुः कालो भवतीति, स भणति-या दुर्जया तो मह्यं दत्त, भणितो यावनिर्याति, भणति-एवं भणित्वा दीप अनुक्रम [९५]] KC पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~366~
SR No.035035
Book TitleSavruttik Aagam Sootraani 1 Part 35 Uttaradhyayan Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy