________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम
[५]
उत्तराध्य.
बृहद्वृत्तिः
॥१७८॥
*
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः)
अध्ययनं [३],
मूलं [१...] / गाथा ||४६...||
निर्युक्ति: [१७८]
करणे ८ बेयवचकरणे इय ९ । समोसरणसन्निसेवा १० कहाए य ११ निमंतणा १२ ॥ २ ॥ एस वारसविहो, सत्तरमेतो जहा पंचकप्पे ॥ इत्युक्ता अल्पतरविसंवादिनो निहवाः, प्रसङ्गत एव बहुतरविसंवादिनं वोटिकमाह - रहवीरपुरं नयरं दीवगमुजाण अज्जकण्हे अ । सिवभूइस्सुवहिंमि पुच्छा थेराण कहणा य ॥ १७८ ॥ व्याख्या - अक्षरार्थः सुगमः ॥ १७८ ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम्-
एहिं णवोत्तरेहिं सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पन्ना ॥ १ ॥ तेणं कालेणं तेणं समयेणं रहवीरपुरं कञ्वडं, तत्थ दीवगं णाम उज्जाणं, तत्थ अज्जकण्हा आयरिया समोसढा । तत्थ एगो सिवभूई णाम साहस्सिमलो, सो रायाणं उबगतो, तुमं ओलग्गामित्ति, जा परिक्खामित्ति, रायाए अन्नया भणितो वच माइघरे सुसाणे किण्हचउद्दसीए बलिं देहि, सुरा पसुतो दिन्नो, अन्ने य पुरिसा भणिया- एयं बीहाविज्जाह,
१ वैयावृत्यकरण इति । समवसरणसन्निपया कथा च निमत्रणा ||२|| एष द्वादशविधः, सप्तदशभेदो यथा पञ्चकल्पे । २ पट्सु वर्षशतेषु नवोत्तरेषु सिद्धिं गत्तात् वीरात् । तदा बोटिकानां दृष्टी रथवीरपुरे समुत्पन्ना ||१|| तस्मिन् काले तस्मिन् समये रथवीरपुरं कर्बटं, तत्र दीपकं नामोद्यानं, तत्र आर्यकृष्णा आचार्याः समवसृताः । तत्रैकः शिवभूतिनामा सहस्रमलः, स राजानमुपगतः, स्वामवलगामीति यावत्परीक्ष इति, राज्ञाऽन्यदा भणित:- वज मातृगृहे श्मशाने कृष्णचतुर्दश्यां बलिं देहि, सुरा पशुच दत्तौ, अन्ये च पुरुषा भणिताः - एनं भापयध्यं,
Education intimational
For Fre
चतुरङ्गीया ध्ययनम्
३
~365~
॥१७८॥
g
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः