________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [...] / गाथा ||४६...|| नियुक्ति: [१७७]
प्रत
सूत्रांक ||४६||
|| आगया, भणइ-संदिसहत्ति, ताहे भणिया-वच तित्थयरं पुच्छ, किं ?, जं गोठ्ठामाहिलो भणइ तं सचं ?, दुचनालियाप्पमुहो संघो ज भणइ तं सचं, ताहे सा भणति-मम अणुबलं देह, काउस्सग्गो दिनो. ताहे सा गया.IN तित्थयरो पुच्छितो, तेहिं बागरियं-जहा संघो सम्मावाई, इयरो मिच्छावादी, निण्हवो एस सत्तमो, ताहेक आगया, भणिो -ओस्सारेह, संघो सम्मावादी, एस मिच्छावादी निण्हवो, ताहे सो भणति-एसा अप्पिहिया वराई, का एयाए सत्ती गंतूण १,तीसेऽपि ण सद्दहति, ताहे पूसमित्ता भणंति-जहा अज्जो। पडिवजउ,
मा उग्घाडिजिहिसि, णेच्छति, ताहे सो संघेणं बज्झोकतो बारसविहेणं संभोएणं, तंजहा-'उबहि १ सुय २ || भत्तपाणे ३ अंजलीपग्गहे ति य ४। दायणा य ५ णिकाए य ६ अब्भुट्ठाणेत्ति आवरे ७॥१॥ किकम्मस्स य
१ आगता, भणति-संदिशतेति, तदा भणिता गच्छ तीर्थकरं पृच्छ, किम् !, यगोष्ठमाहिलो भणति तत्सत्यम् । दुईलिकाप्रमुखः संघो यद्भणति तत्सत्यम् ?, तदा सा भणति–मानुबलं दत्त, कायोत्सगों दत्तः, तदा सा गता, तीर्थकरः पृष्टः, ताकृतं-यथा सङ्घः ६ सम्यग्वादी, इतरो मिथ्यावादी, निद्वव एष सप्तमः, तत आगता, भणित:-उत्सारयत, संघः सम्यग्वादी, एष मिथ्यावादी निहवः, तदा
स भणति-एषाऽल्पर्द्धिका बराकी, कैतस्याः शक्तिर्गन्तुं ?, तस्या अपि न श्रद्दधाति, तदा पुष्पमित्रा भणन्ति-यथा आर्य ! प्रतिपद्यता, मा उघाटिप्ताः, नेच्छति, तदा स संघेन बायः कृतो द्वादशविधात् संभोगात्, तद्यथा-उपधिःश्रुतं भक्तपाने अञलिपग्रह इति च । दानं च। |निकाचना च अभ्युत्थानमिति चापरम् ॥ १॥ कृतिकर्मणश्च करणे
दीप अनुक्रम [९५]]
NCR
x
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~364