________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [५]
उत्तराध्य.
वृहद्वृत्तिः
॥ १७७॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) अध्ययनं [३], मूलं [...] / गाथा ||४६...||
निर्युक्ति: [१७७]
मन्यथा तद्भङ्गप्रसङ्गः, ततश्च जीवन्नहं सावद्यं न सेविष्ये मृतस्य तु कर्मोदयखाभाव्यादवश्यं भाविन्यविरतिरित्ययमेव तस्य भावः तथा च यथाभावं व्यञ्जनोचारणे बलादापतितं यावज्जीवेति, तथा च जीवनावधित्वादपरिमाणत्वहानिः, अन्यथा व्यञ्जनोचारणमिति पक्षे च परिस्फुटैव मृषाभाषिता, ज्ञात्वा अन्यथाभिधानात् उक्तं च- "जो पुण अव्ययभावं मुणमाणोऽवस्सभाविणं भणति । वयमपरिमाणमेवं पथक्खं सो मुसाबाई ॥ १ ॥ " ततश्च- 'नाशंसातो यतस्तस्य, यावज्जीवेति पठ्यते । किन्तु भङ्गभयादेव, तस्मादस्तु यथास्थितम् ॥ १ ॥ प्रयोगश्च यत्र नाशंसा न | तत्सावधित्वेऽपि साभिष्वङ्गं, यथा कायोत्सर्गो, न विद्यते च यतिप्रत्याख्याने यावज्जीवेति पदेऽप्याशंसेति, इत्यादि जहां आयरिएहिं भणियं तहा सबै भणति, जहा एत्तियं भणियं आयरिएहिं जेऽवि अन्ने थेरा बहुस्सुया अन्नगच्छेला तेऽवि पुच्छिया, एत्तियं चैव भणंति, ताहे भणति-तुम्भे किं जाणह ?, तित्थयरेहिं एत्तियं भणियं, तेहिं भणियं-तुमं न जाणसि, जाहे ण ट्ठाइ ताहे संघसमवातो कतो, देवयाए काउस्सग्गो कतो, जा सहिया सा
१ यः पुनरव्रतभावं गुणम् अवश्यभाविनं भणति । व्रतमपरिमाणमेवं प्रत्यक्षं स मृषावादी ॥ १ ॥ २ यथा आचार्यैमेणितं तथा सर्वे भणन्ति, यथैतावद्भणितमाचार्यै:, येऽपि अन्ये स्थावरा बहुश्रुता अन्यगच्छीयास्तेऽपि पृष्टाः, एतावदेव भणन्ति, तदा भणति-यूयं किं जानीथ ?, तीर्थकरैरेतावत् भणितं, तैर्भणितं त्वं न जानीषे यदा न तिष्ठति तदा संघसमवायः कृतः, देवतायै कायोत्सर्गः कृतः, या श्राद्धा सा
Education Intimation
For Use Only
चतुरङ्गीया ध्ययनम्
३
~ 363~
॥ १७७॥
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३ ], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः