________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७८]
बृहद्भुत्तिः
प्रत सूत्रांक ||४६||
उत्तराध्य. पहावितो पंडुमहुरंतेणं, तत्व पञ्चंताणि ताविउमारद्धो, दुग्गे ठितो, एवं ताव जाव णगरसेसं जायं, पच्छा णग- चतुरङ्गीया
रमवि गहियं ओवइत्ता, ततो णिवेइयं तेण रण्णो, तुटेण भणियं-किं देमि?, सो चिंतियं भणति-जं मए ध्ययनम्
गहियं तं सुगहिय, जहिच्छतो भविस्सामि, एवं होउत्ति । एवं सो य बाहिं चेय हिंडतो अडरत्ते आगच्छति । ॥१७९॥ वाण वा, तस्स भज्जा ताव ण जेमेइ सुयति या जाव णागतो भवति, सावि णिविण्णा । अन्नया मायरं सा वडे
ति-तुम्ह पुत्तो दिवसे २ अहुरत्ते एति, अहं जग्गामि, छुहातिया अच्छामि, ताहे ताए भणइ-मा दारं देजाहि, अहं अज जग्गामि, सो दारं मम्गति, इयरीय अंबाडितो, भणितो य-जत्थ इमाए बेलाए उग्घाडियाणि तत्थ वच, तस्स भवियवयाए तेण मग्गंतेण उग्घाडितो साहुपडिस्सतो दिवो, तत्थ गतो, वंदति, भणइ-पवावेह मए,४ । १ प्रधावितः पाण्डुमधुराध्वना, तत्र प्रत्यन्तांस्तापयितुमारब्धः, दुर्गे स्थितः, एवं तावद्यावत् नगरशेषं जातं, पश्चान्नगरमपि गृहीतमवतीर्व,
ततो निवेदितं तेन राज्ञे, तुष्टुन भणितं- किं ददामि ?, स चिन्तितं (चिन्तयित्वा) भणति-यन्मया गृहीतं तत्सुगृहीतं, यादृच्छिको भविहयामि, एवं भवत्विति । एवं स च बहिरेव हिण्डमानोऽर्धरात्र आगच्छति वा न वा, तस्य भार्या तावन्न जेमति स्वपिति वा यावन्नागतो भवति,४
साऽपि निर्विण्णा । अन्यदा मातरं सा कलहयति-युष्माकं पुत्रो दिवसे दिवसे अर्धरात्रे आयाति, अहं जागर्मि, क्षुधा" तिष्ठामि, तदा तया भण्यते-मा द्वारं दाः, अहमद्य जागर्मि, स द्वारं मार्गयति, इतरया निर्भसितः, भणितश्च-यत्रास्यां वेलायामुद्घाटितानि (द्वाराणि)* तत्र व्रज, तस्य भवितव्यतया तेन मार्गयता उद्घाटितः साधुप्रतिश्रयो दृष्टः, तत्र गतो, वन्दते, भणति-प्रप्राजयत मां,
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~367~