________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -1, नियुक्ति: [२८]
नात्मिकया तयाऽधिकार इति सैव भण्यते-तत्रोकीर्तनं विनयश्रुतं परीपहाध्ययनं चतुरङ्गीयमित्यादि संशब्दनं, |गणनं सङ्ख्यानं, तब पूर्वानुपूर्वीपश्चानुपूर्वीअनानुपूर्वीभेदतस्विविध, तत्र पूर्वानुपूळ गण्यमानमिदमध्ययनं प्रथम, पश्चानुपूर्व्या षटत्रिंशत्तमम् , अनानुपूर्व्या त्वस्यामेबैकाद्यकोत्तरपत्रिंशद्गच्छगतायां श्रेण्यामन्योऽन्याभ्यासतो द्विरूपो
नसङ्ख्याभेदं भवति, उक्तं च-"एकाद्या गच्छपर्यन्ताः, परस्परसमाहताः । राशयस्त द्धि विज्ञेयं, विकल्पगणिते सफलम् ॥१॥" इह चासम्मोहाय षट्पदाङ्गीकारतः प्रस्तारानयनोपाय उच्यते-तत्र चैकादीनि षडन्तानि षट् पदानि ६ स्थाप्यन्ते, तानि चान्योऽन्यं गुण्यन्ते, ततश्च जातानि सप्त शतानि विंशत्युत्तराणि, तेषां चान्त्येन पदेन भागहारः,
तत्र लब्धं विंशत्युत्तरं शतं १२०, इयन्तः षष्ठपडी पट्दा न्यस्यन्ते, तदधस्तावन्त एव क्रमेण पञ्चकचतुष्ककत्रिक-II द्विकककाः स्थाप्याः, इत्थं जातानि षष्ठपती सप्त शतानि विंशत्युत्तराणि । ततो विंशत्युत्तरशतस्य पश्चकेन । भागहारः, तत्र च लब्धा चतुर्विंशतिः २४, तावत्सयाः पञ्चमपको क्रमेण पञ्चकचतुष्कत्रिकद्विकैकका न्यस्याः, जातं विंशत्युत्तरं शतं, तस्य चाधस्तादतनपतिस्थमङ्कमपहाय यथामहत्सङ्ख्यमकविन्यासः, तत्राग्रतनपतिस्थः पञ्चकस्तत्परित्यागतश्च सर्ववृहत्सङ्ख्यः षट्कश्चतुर्विंशतिवारानधः स्थाप्यते, ततखिकापेक्षया चतुष्को द्विकापेक्षया चत्रिक एककापेक्षया च द्विको बृहत्सङ्ख्यः तत एककश्च तावत एव वारान् न्यसनीयः, जातं पुनर्विशत्युत्तरं शतम् , एवमतनपतिस्थचतुष्कत्रिकद्विकैकपरिहारतस्तथैव तावन्नेयं यावत्पश्चमपत्रावपि पूर्णानि सस शतानि विंशत्युत्तराणि |||
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~36