________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-], नियुक्ति: [२८]
अध्ययनम्
*
*
*
T TA
उत्तराध्य. ततश्चतुर्विशतेश्चतुष्केण भागहारः, तत्र लब्धाः पद ६, ततश्चतुर्थपतौ तावन्त एवाधोऽधश्चतुष्कत्रिकद्विकैककाः स्था- बृहद्वृत्तिः
प्याः, यावज्जाता चतुर्विंशतिः, ततश्चातनपतिस्थाङ्कपरिहारादिप्रागुक्तयुक्तित एव पतिः पूरणीया । भूयः षकस्य
त्रिकेण भागहारः, ततश्च लब्धो द्विकः, ततस्तृतीयपसी द्वौ त्रिको पुनौवेव द्विको भूय एकको च द्वावधः स्थापनीयौ, ॥१३॥ अधस्ताच्च पुरःस्थिताकत्यागतो बृहत्सङ्ख्याङ्कन्यासतश्च विंशत्युत्तरसप्तशतप्रमाणेच पतिः पूरणीया। पड्भागहारलब्ध
स द्विकस्य विभजने लब्ध एकः, ततो द्वितीयपसी द्विक एककश्चैको विरचनीयः, तदधश्च पुरोदितपुरस्थाङ्कपरिहारा|दिन्यायतस्तावत्सङ्ख्यैवं द्वितीयपतिः कार्या। प्रथमपतिस्तु पुरस्थाङ्कपरिहारतः पूरणीया। उक्त च-"गणितेऽन्त्यविभक्ते तु, लब्धं शेषैविभाजयेत् । आदावन्ते च तत्स्थाप्यं, विकल्पगणिते क्रमात् ॥१॥" इह च परस्परगुणनागतराशिर्गणितमुच्यते, शेषास्तु षट्कापेक्षया पञ्चकादयः, 'आदा विति च षष्ठपङ्की, 'अन्त' इति च पञ्चमादिपताविति। उक्ताऽऽMनुपूर्वी, सम्प्रति नाम, तत्र नमति-ज्ञानरूपादिपर्यायभेदानुसारतो जीवपरमाण्यादिवस्तुप्रतिपादकतया प्रहीभवतीति |
नाम, तथा चाह-"ज बत्थुणोऽभिहाणं पजवभेयाणुसारितं नाम । पइभेयं जं णमए पइभेयं जाइ जं भणियं ॥१॥" तचैकनामादि दशनामान्तम् , इह तु षड्विधनानौदयिकादिषड्भावरूपेणाधिकारः, तदन्तर्भूतक्षायोपशमिकभावे श्रुतज्ञानात्मकत्वेन प्रस्तुताध्ययनस्यावतारात्, आह च-"छबिहणामे भाव खओवसमिए सुयं समोयरह । जं सुख१ यद्वस्तुनोऽभिधानं पर्यायभेदानुसारि तन्नाम । प्रतिभेदं यन्नमति प्रतिभेदं याति यद्भणितम् ॥१॥२ पडिधनानि भावे क्षायोपशमिके
%
%
4
|॥ १३ ॥
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~37