________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं -1, नियुक्ति: [२८]
I
उत्तराध्य. 18/ भिख्याः पञ्च खरूपसत्तात्मयोन्यभिप्रायाः" इति, ततस्तस्य परचित्तवर्तिनः संवेदनाविषयतया विप्रकर्षवत इशिता-13 अध्ययनम्
कारादिना परिज्ञानतः सन्निहितकरणं ज्ञातस्स या तथाऽननुगुणानुगुणचित्रचेष्टातः कुपितप्रसन्नतापादनं भावोबृहद्धृत्तिः
पक्रम एव, स चावश्यमिहाभिधेयः, तदन्तर्गतत्वात् गुरुभावोपक्रमस्थ, तस्य च सकलानुयोगप्रथमानत्वात् , ॥१२॥ उक्तंच-"भण्णइ वक्वाणगं गुरुचित्तोषकमो पढम" ति, शेषोपक्रमाणामपि चैतदकत्वात् , तथा चाह-"जुर्सी
गुरुमयगहणं को सेसोवकमोवयारोऽत्थ ? । गुरुचित्तपसायत्थं तेऽपि जहाजोगमाजोजा ॥१॥ परिकम्मणासणाओ देसे काले य जे जहा जोगा। तो ते दवाईणं कज्जाऽऽहाराइकजेसुं॥२॥” तत एतदभिधानाय द्रव्योपक्रमाद्भावोपक्रमः पृथगुच्यते, स च द्विविधः-प्रशस्ताप्रशस्तभेदात् , तत्राप्रशस्तो ब्राह्मणीगणिकाऽमात्यदृष्टान्ततोऽवसेयः, प्रशस्तम शिष्यस्य श्रुतादिहेतोगुरुभावोन्नयन, यत आह-"सीसो गुरुणो भावं जमुषकमए सुहं पसत्थमणो । सहियत्थं स पसत्थो इह भावोवकमोऽहिगतो ॥१॥” इत्युक्तो लौकिक उपक्रमः, शास्त्रीयस्त्वानुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारात्मकः, तत्रानुपूर्वी नामादिदशप्रकारा अन्यत्र प्रपञ्चत उक्ता, इह पुनरुत्कीनगण-15
१ भण्यते व्याख्यानाङ्गं गुरुचित्तोपक्रमः प्रथमम् । २ युक्तं गुरुमतमहणं कः शेषोपक्रमोपचारोऽत्र । गुरुचित्तप्रसादाय तेऽपि यथायोगमायोग्याः ॥ १॥ परिकर्मनाशनाभ्यां देशे काले च ये यथा योग्याः । ततस्ते द्रव्यादीनां कार्या आहारादिकार्येषु ॥ २॥ ३ शिष्यो गुरोवं यदुपक्रमते शुभं प्रशस्तमनाः । खहितार्थ स प्रशस्त इह भावोपक्रमोऽधिकृतः ।।१।।
T
P
॥१२॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~35