________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१], मूलं [-], नियुक्ति: [२८]
6434564
TA
|म्मणं ण व विणासो । आहेयगयवसेण उ करणविणासोवयारोऽथ ॥१॥ णावाए उवक्कमणं हलकुलियाईहि वावि खेत्तस्स । संमजभूमिकम्मे य पंथतलागाइयाणं च ॥२॥" कालो वर्तनादिरूपत्वेन द्रव्यपर्यायात्मक एव, द्रव्यपर्यायौ च नरसिंहवदन्योऽन्यसंवलितो, ततस्तद्वारेण तस्य गुणविशेषाऽऽधानविनाशावुपक्रमशब्दवाच्यौ, आह च-"जं वत्र्तणादिरूवो कालो दवाण घेव पज्जाओ। तो तकरणविणासे कीरइ कालोवयारो उ ॥१॥" आह-मनुष्यक्षेत्रे सूर्य क्रियान्यनयो वर्तनादिद्रव्यपरिणतिनिरपेक्षोऽद्धाकालाख्यः कालोऽस्ति, यथोक्तम्-"सूरंकि-12 रियाविसिट्टो गोदोहादिकिरियासु निरवेक्खो । अद्धाकालो भण्णइ समयकखेत्तंमि समयाई ॥१॥" ति, तत्र का वार्ता ?, उच्यते, तस्थापि शङ्कण्ठायादिना यथावत्परिज्ञानत ऋक्षादिचाररतिपाततश्चामूतत्वेऽपि परिकर्म-1 विनाशसम्भवादुपक्रमः, तथा च पूज्या:-"छायाइ नालियाइ व परिकम्मं से जहत्वविन्नाणं । रिक्खाईचारेहि य तस्स विणासो विवजासो ॥१॥" भावोपक्रमस्तु यद्यपि भावस्य पर्यायत्वात् तस्य च द्रव्यात् कथञ्चिदनन्यत्वातदुपक्रमाभिधानत उक्त एच, तथापि जीवद्रव्यपर्यायोऽभिप्रायाख्यो भावशब्दाभिधेयोऽस्ति, यदुक्तम्-"भावा
१वर्तमाना० प्र.२ यर्सनाविरूपः कालो व्याणामेव पर्यायः । ततस्तत्करणविनाशयोः क्रियते कालोपचारोऽत्र ।। २ सूरक्रियाविशिष्टो| गोदोहादिक्रियासु निरपेक्षः। अद्धाकालो भण्यते समयक्षेत्रे समयादिः ॥ १ ॥ ३ डायया नालिकया वा परिकर्म तस्य यथार्थविज्ञानम् ।। ६ कक्षादिचारैश्च तस्य विनाशो विपर्यासः ॥१॥
T
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~34