________________
आगम
(४३)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
उत्तराध्य.
बृहद्वृत्तिः
॥ ११ ॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [-], निर्युक्तिः [२८]
अध्ययनं [१],
उक्तं च भाष्यकारेण - " णामाई उम्मेओ उवकमो दबओ सचित्ताई। तिविहो दुविहो य पुणो परिक्कमे वत्थुनासे य ॥ १ ॥ " तत्र परिकर्मणि सचित्तद्रव्योपक्रमोऽवस्थितस्यैव द्विपदचतुष्पदापदरूपस्य नरतुरगतरुप्रभृतिसचित्तवस्तुनोऽविवक्षिताचित्तकेशाद्यवयवस्य यथाक्रमं रसायन शिक्षायुर्वेदादिवशतः तथाविधकर्मोदयादेः कालान्तरभाविनो वयःस्थैर्यविनयनप्रसूनोद्गमादिपरिणतिविशेषस्यापादनम् अचित्तद्रव्योपक्रमः कनकादेः कटककुण्डलादिक्रिया, मिश्रद्रव्योपक्रमः सचित्तस्यैव द्विपदादेः अचित्तकेशादिसहितस्य स्नानादिसंस्कारकरणम्, एवं विनाशेऽपि द्रव्योपक्रमस्त्रिधा - तत्र सचित्तद्रव्योपक्रमोऽवस्थितस्यैव सचित्तद्रव्यस्याविवक्षितपर्यायान्तरोत्पत्ति प्रत्यभिज्ञा निवर्तकम| सिपरश्वादितः प्राक्तनपर्यायापनयनम्, अचित्तद्रव्योपक्रम एवमेवाचित्तस्य रजतादेः पारदादिसम्पर्कतः खरूपादिभ्रंशनं, मिश्रद्रव्योपक्रमोऽपि तथैव शङ्खशृङ्खलाद्यलङ्कृतद्विरदादेः सचेतनस्थ मुद्गरादिभिरभिघातः । एवं क्षेत्राद्युपक्रमा अपि परिकर्मविनाशभेदतो द्विभेदाः, तत्र यद्यपि क्षेत्रं नित्यममूर्त च, ततो न तस्य परिकर्मविनाशौ स्तस्तथापि | तदाधेयस्य जलादेर्नावादिहेतुतस्तौ सम्भवत इत्युपचारतस्तदुपक्रमः, उक्तं च- "खिंत्तमरूवं णिचं ण तस्स परिक
१ नामादिः षद्भेद उपक्रमो द्रव्यतः सचित्तादिः । त्रिविधो द्विविधश्च पुनः परिकर्मणि वस्तुनाशे च ॥ १ ॥ २ क्षेत्रमरूपं नित्यं न तस्य परिकर्म न च विनाशः | आधेयगतवशेनैव करणविनाशोपचारोऽत्र ॥ १ ॥ नावोपक्रमणं हलकुलिकादिभिर्वाऽपि क्षेत्रस्य । संमार्जनभूमिकर्म च पथितटाकादीनां च ॥ २ ॥
Education intimatio
For Fasten
अध्ययनम्
१
~33~
॥ ११ ॥
ww
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः