________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७५]
प्रत
सूत्रांक ||४६||
द्वितो, इह चेव ठाह, ताहे णेच्छद, सोऽवि बाहिं ठितो अन्नाणि बुग्गाहेति, ताणि न सके । इतो य आयरिया अत्य-IN
पोरिसिं करेंति, सोण सुणइ, भणइ-तुम्भेत्थ णिप्फावकुडा कहेह, तेसु उहितेस विंझो अणुभासति, अहमे कम्मप्पप्रवाए पुवे कम्म पण्णविजति, जीवस्स य कम्मस्स य कहं बंधो , तत्थ ते भणति-बद्धं पुढे णिकाईयं, बद्धं जहार
सुइकलाबो, पुढे जहा घणणिरंतरातो कयाओ, णिकाईयं जहा तावेऊण पिट्टिया, एवं कम्मं रागदोसेहिं जीवो पढम बंधइ, पच्छा तं परिणाम अमुचंतो पुढे करेति, तेणेच संकिलिट्ठपरिणामेण तं अमुचंतो किंचि णिकाएति, णिकाईयं |णिरुवक्कम, उदएण णवरि वेइजइ, अनहा तंण घेइजति, ताहे सो गोहामाहिलो वारेति, एत्तियं ण भवति, अण्णयावि अम्हेहिं सुयं-जह एत्तियं कम्मं बद्धं पुढे णिकाचियं एवं भो मोक्खो ण भविस्सति, तो खाइ किह बज्झइ १, भणइ-सुणेह
१त्थितः, इह चैव तिष्ठत्त, तदा नेच्छति, सोऽपि बहिःस्थितोऽन्यान व्युद्बाहयति, तान्न शक्नोति । इतश्चाचार्या अर्थपौरुषी कुर्वन्ति, स न शृणोति, भणति-यूयमत्र निष्पावकुटाः कथयत, तेपूस्थितेषु विन्भ्योऽनुभाषते, अष्टमे कर्मप्रवादे पूर्वे कर्म प्रज्ञाप्यते, जीवस्य च कर्मणश्च कथं बन्धः १, तत्र ते भणन्तिबद्धं स्पृष्टं निकाचित, बर्च यथा सूचीकलापः, स्पृष्ट यथा धनेन निरन्तराः कृताः, निकाचितं यथा तापयित्वा पिट्टिताः, एवं कर्मापि रागद्वेषाभ्यां जीवः प्रथमं बनाति, पश्चात्तं परिणामममुञ्चन् स्पृष्टं करोति, तेनैव संक्लिष्टपरिणामेन तममुञ्चन् किचिनिकाचयति, निकाचितं निरुपकमम् , उदयेन नवरे वेद्यते, अन्यथा तन्न वेद्यते, तदा स गोष्ठमाहिलो वारयति, एतावत् न भवति, अन्यदाऽप्यस्माभिः चर्त-ययेतावत् कर्म बद्धं स्पृष्टं निकाचितम् एवं भो मोक्षो न भविष्यति, तदा कथय कथं बध्यते, भणति-शृणुत
*222-RAM
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~356