________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७५]
ध्ययनम्
प्रत सूत्रांक ||४६||
उत्तराध्य. तत्थ पुण अवयवा लग्गति, घयकुडे बहुंचेव लग्गति, एवमेवाहमजो! दुबलियापूस मित्रं पइ सुत्तत्थतदुभएसुचतुरशीया बृद्धृत्तिः
1 णिप्फावकुडसमाणो जातो, फग्गुरक्खियं पति तेखकुडसमाणो, गोहामाहिलं पद घयकुडसमाणो, एवमेसी
सुत्तेण अत्थेण य उववेतो तुम्भं आयरितो होउ, तेहिं सवं पडिच्छियं, इयरोऽपि भणितो-जहाऽहं वट्टितो ॥१७॥ फग्गुरक्खियस्स गोट्ठामाहिलस्स तहा तुम्भेहि वि वट्टियबं, ताणिवि भणियाणि-जहा तुम्मे ममं पट्टियाइंतहा
एयस्सवि बट्टेजाह, अषिय-अहं कए वा अकए या ण रूसामि एस ण खमिहित्ति, एवं दोषि वग्गे अप्पाहेत्ता भत्तं पचक्खाय कालगया देवलोगं गया, इयरेणऽपि सुयं-जहा आयरिया कालगया, ताहे आगतो पुच्छइ-कोसी गणहरो ठवितो ?, कुडगदिदंतो य सुतो, ताहे वीसु पडिस्सए ठाइऊण पच्छा आगतो, ताहे तेहिं सोहि अभु
१ तत्र पुनरवयवा लगन्ति, धृतकुटे बव लगति, एवमेवाहमार्या ! दुर्बलिकापुष्पमित्रं प्रति सूत्रार्थतदुभयेषु निष्पावकुटसमानो जातःल. फल्गुरक्षितं प्रति तैलकुटसमानः, गोष्ठमाहिलं प्रति घृतकुटसमानः, एवमेष सूत्रेणार्थेन चोपपेतो युष्माकमाचार्यों भवतु, तैः सर्व प्रती| सितम् , इतरोऽपि भणितो-यथाऽहं वृत्तः फल्गुरक्षिते गोधमाहिले तथा युष्माभिरपि वर्तितव्यं, तेऽपि च भणिताः-यथा यूयं मयि |
॥१७॥ वृत्तास्तथैतस्मिन्नपि वर्तयेत, अपि च-अहं कृते वा अकृते वा नारुपमेष न क्षमिष्यते इति, एवं द्वावपि वौँ संदिश्य भक्तं प्रत्याख्याय कालगता | देवलोकं गताः, इतरेणापि श्रुतं-यथाऽऽचार्थाः कालगताः, तदाऽऽगतः पृच्छति-को गणधरः स्थापितः ।,कुटदृष्टान्तश्च श्रुतः, तदा विष्वक्प्रतिभये |स्थित्वा पश्चादागतः, सदा वैः सर्वैरभ्यु
दीप अनुक्रम [९५]]
JAMERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~355