________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७५]
45
प्रत
सूत्रांक ||४६||
देवंदिया रक्खिज्जा दसपुरं गया, महुराए अकिरियवाई उहितो, जहा पत्थि माया णस्थि पिया एवमादिणाहि
यवादी, तत्थ संघसमयातो कतो, तत्थ पुण वादी णस्थि, ताहे इमेसि पयट्टियं, इमे य जुगप्पहाणा, ताहे आगया, ८ तेर्सि साहेति, ते य महल्ला, ताहे तेहिं गोठ्ठामाहिलो पयट्टिओ, तस्स य वायलद्धी अस्थि, सो गतो, सो तेण
वाए पराजितो, सोऽपि ताव तत्थ सहेहिं आभट्ठो वरिसारते ठितो अच्छति, ततो आयरिया समिक्खंति, को ४ गणहरो हवेज्जा, ताहे दुब्बलियापूस्समित्तो समिक्खितो, जो पुण तेसिं सयणवग्गो सो बहुओ, तेसिं गोठामा-४ पहिलो वा फग्गुरक्खितो वा अणुमतो, गोटामाहिलो आयरियाण माउलओ, तत्थ आयरिया सबे सद्दाबित्ता दिट्टतं करेंति-णिप्फावकुडो तेलकुडो घयकुडो य, ते पुण हेट्टाहोसा कया णिप्फाचा सधे णेति, तेलमवि णेति
१न्द्रवन्दिता रक्षितार्या दशपुरं गताः, मधुरायामक्रियावादी उत्थितः-यथा नास्ति माता नास्ति पिता एवमादिनास्तिकवादी, तत्र सङ्कसमवायः कृतः, तत्र पुनर्वादी नास्ति, तदाऽमीभ्यः प्रवर्तितम् , इमे च युगप्रधानाः, तदा आगताः, तेभ्यः कथयति, ते प महान्तः, तदा तैर्गोष्ठमाहिल: प्रेषितः, तस्य च वादलब्धिरस्ति, स गतः, तेन स वादे पराजितः, सोऽपि तावत्तत्र श्राद्धविज्ञप्तः वर्षाराने स्थितोऽभूत् , तत आचार्याः समीक्षन्ते--को गणधरो भवेत् ?, तदा दुर्बलिकापुष्पमित्रः समीक्षितः, यः पुनस्तेषां खजनवर्गः स बहुः, तेषां गोष्ठमाहिलो वा फल्गुरक्षिसो वाऽनुमतः, गोष्टमाहिल आचार्याणां मातुलः, तत्राचार्याः सर्वान् शब्दयित्वा दृष्टान्तं कुर्वन्ति-निष्पावकुटा तेलकुटो घृतकुटन, वे पुनरवारमुखीकता निष्पावाः सर्वे नियन्ति, तैलमपि निरेति
4%25582-%
-15%258
दीप अनुक्रम [९५]]
wajandiarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~354