________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| _ नियुक्ति: [१७४]
प्रत सूत्रांक ||४६||
उत्तराध्यय अणंतविसेसो य, एते छत्तीसं, एककमि चत्तारि विगप्पा, पुढवी अपुढवी नोपुढवी णोअपुढवी, एवमवादिष्वपि, चतुरङ्गीया
तत्थ पुढविं देहत्ति मट्टिया देति, अपुढविं देहत्ति तोआइ, गोपुढबी देहति न किंचि देति, पुढविवइरित्तं वा पुणोध्ययनम् बृहद्वृत्तिः
देह, नो अपुढर्षि देहित्ति न किंचि देति, एवं जहासंभवं विभासा ॥ स्थविराम गोष्ठमाहिलाः स्पृष्टमवद्धं प्ररूप॥१७२॥ यन्ति यथा तथाऽऽह
दसपुरनगरुच्छुघरे अजरक्खिय पुसमित्ततियगं च । गुट्टामाहिल नव अट्ट सेसपुच्छा य विंझस्स १७५
व्याख्या-अस्याः संस्कारः सुकरः ॥ १७५ ॥ अर्थस्तु सम्प्रदायादवसेयः, स चावश्यकचूर्णिणतोऽवगन्तव्यः, नवरमिहोपयोगि किश्चिदुच्यते
पंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स । अबद्धियाण दिट्टी, दसपुरनयरे समुप्पण्णा ॥१॥ ते देवि
१ अनन्त्यविशेषश्च, एते पत्रिंशत् , एकैकस्मिंश्चत्वारों विकल्पा:-पृथ्वी अपृथ्वी नोटथ्वी नोअपृथ्वी, ततः पृथ्वी देहीति मृत्तिका * ददाति, अपृथ्वी देहीति सोयादि, नोपृथ्वी देहीति न किश्चिददाति, पृथ्वीव्यतिरिक्त का पुनर्ददाति, नोअपूथ्वी देहीति न किञ्चिरदाति,
एवं यथासंभवं विभाषा ।२ पञ्च शतानि चतुरशीत्यधिकानि वदा सिद्धिगतात् वीरात् । अवद्धिकानां दृष्टिदशपुरनगरे समुत्पन्ना C ॥१॥ ते देवे
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३], मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~353