________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७४]
प्रत
सूत्रांक ||४६||
kokGESCORR"
जातो, चोयालसयं पुण इम-तेण छ मूलपयत्था गहिया, तंजहा-दवगुणकम्मसामण्णविसेससमवाया, तत्थ दचं का Kाणवहा, तंजहा-पुढवी आऊ तेऊ वाऊ आगासं कालो दिसा जीवो मण, गुणा सत्तरस, तंजहा-रूवं रसो गंधो|
फासो संखा परिमाणं पुहुत्तं संजोगो विभागो परतं अपरत्तं बुद्धी सुहं दुक्खं इच्छा दोसो पयत्तो, कम्मं पंचहाउक्खेवणं वक्खेवणं आउंदणं पसारणं गमणं च, सामण्णं तियिहं -महासामन्नं सत्तासामन्नं, सामन्नविसेससामण्णं । तत्र महासामान्यं षट्खपि पदार्थेषु पदार्थत्वबुद्धिकारि, सत्ता सामान्यं त्रिपदार्थसहुद्धिविधायि, सामान्यविशेषसामान्यं द्रव्यत्वादि, अन्ये तु ब्याचक्षते-त्रिपदार्थसत्करी सत्ता, सामान्यं द्रव्यत्यादि, सामान्यविशेषः पृथिवीत्वादिः, विसेसो एगविहो, एवं समवाओऽवि, अन्ने भणंति-सामन्नं दुविहं-परमपरं च, विसेसो दुविहो-अंतबिसेसो | १ जातः, चतुश्चत्वारिंशदधिकं शतं पुनरिदम्-तेन पट् मूलपदार्था गृहीताः, तद्यथा-द्रव्यं गुणः कर्म सामान्य विशेषाः समवायः, तत्र द्रव्यं नवधा, तद्यथा-पृथ्वी आपः वेजो वायुराकाशं कालो दिन जीवो मनः, गुणाः सप्तदश, तद्यथा-रूपं रसो गन्धः | स्पर्शः सङ्घया परिमाणं पृथक्त्वं संयोग विभागः परत्वमपरत्वं बुद्धिः सुखं दुःखमिच्छा द्वेषः प्रयत्नः, कर्म पञ्चधा-तत्क्षेपणमपक्षेपणमाकुधनं प्रसारणं गमनं च, सामान्य विविध महासामान्य सत्तासामान्य सामान्यविशेषसामान्य (च), विशेष एकविधः, एवं समवायोऽपि । | अन्ये भणन्ति-सामान्य द्विविध-परमपरं च, विशेषों द्विविध:--- अन्त्यविशेषश्च
दीप अनुक्रम [९५]]
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~352