________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७४]
प्रत सूत्रांक ||४६||
उत्तराध्य. दि इयं तु । मिच्छत्तं संमत्तं सबनयमयावरोहेणं ॥२॥" ततश्च-सहाजीवेन तद्देशो, यथैको लक्षणक्यतः । सह जीवेनाचतुरङ्गाया
ध्ययनम् बृहद्धृत्तिः
तद्देशः, तथैको लक्षणैक्यतः॥१॥ प्रयोगश्च-यद्येनैकलक्षणं न तत्ततो भिन्नं, यथा अजीवानोअजीवः, एकलक्षणच
नोजीवो जीवेनेति, एवं सम्यग् गुरुभिः सहोक्तिप्रत्युक्तिकया, जहा एगदिवसं तहा छम्मासा गया, ताहे राया भणइ ॥१७॥
४-मम रज सीयति, ताहे आयरिएहि भणियं-इच्छाए मए एचिरं कालं धरितो, इताहे णं पासह कलं दिवसे आगते ।
समाणे णिग्गहामि, ताहे पभाए भणइ-कुत्तियायणे परिक्खिजउ, तत्थ सबदवाणि अस्थि, आणेह-जीवे अजीवे नोजीवेताहे देवयाए जीवा अजीवा दिन्ना, नोजीवे णस्थित्ति भणति, अजीवे वा पुणो देति, एवमादिगाणं चोयालसएण पुच्छाण णिग्गहितो, णयरे य घोसियं-जयइ महइ महा बद्धमाणसामित्ति, सो य निविसओ कओ.11 पच्छा णिण्हतोत्ति काऊण उग्घाडितो, छट्टतो एसो, तेण वेसेसियसुत्ता कया, छैउलूगो य गोत्तेणं, तेण छलूओत्ति
१ विकं तु। मिध्यावं सम्यक्त्वं सर्वनयमतावरोधेन ||२|| २ यथैको दिवसस्तथा षण्मासा गताः, तदा राजा भणति-मम राज्यं सीदति, * तदाऽऽचार्भणितम्-इच्छया मयैतावचिरं कालं धृतः, अधुना पश्यत कल्ये दिवस आगते सति निगृहामि, तदा प्रभाते भणति-कुत्रिकापणे
परीक्ष्यता, तत्र सर्वद्रव्याणि सन्ति, आनय-जीवान् अजीवान नोजीवान् , तदा देवतया जीवा अजीवा दत्ताः, नोजीवा न सन्तीति भणंति, अजीबान्वा पुनर्ददाति, एवमादिभिधतुश्चत्वारिंशदधिकशतेन पृच्छाभिनिगृहीत्तः, नगरे च घोषितं-जयति महातिमहान वर्धमानस्वामीति, स च निर्विषयः कृतः, पश्चान्निहव इतिकृत्वा उद्घाटितः, षष्ठ एषः, तेन वैशेषिकसूत्राणि कृतानि, षडुलूकश्च गोत्रेण, वेन षडुलक इति
दीप अनुक्रम [९५]]
1
॥१७॥
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~351