________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७६]
बृहद्वृत्तिः
प्रत सूत्रांक ||४६||
उत्तराध्य. पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ। एवं पुटुमबद्धं जीवं कम्मं समन्नेइ ॥ १७६ ॥ चतुरङ्गीया
ध्ययनम् | व्याख्या-जहा सो कंचुकिणं पुरिस फुसति, ण उण सो कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मपि पुटुं, णटू
उण बद्धं जीवपएसेहिं समं, जस्स बद्धं तस्स कम्मसंसारवुच्छित्तीण भविस्सति, ताहे सो भणति-एत्तियं आय- ३ ॥१७॥
रिएहिं अम्हं भणियं, एसो ण याणति, ताहे सो संकितो समाणो पुच्छतो गतो, मा भए अन्नहा गहियं हवेज्जा, ताहे
पुच्छिया आयरिया, तैरुक्तम्-यथा तस्यायमाशयः-यतो यद्धेत्स्यते तेन, स्पृष्टमात्रं तदिथ्यताम् । कञ्चकी कञ्चुकेनेव, दि कर्म भेत्स्यति चात्मनः ॥१॥ प्रयोगः-यद्येन भविष्यत्पृथग्भावं तत्तेन स्पृष्टमात्र, यथा कचुकः कथुकिना, भविष्यत्पृथ
ग्भावं च कर्म जीवेन, अत्र प्रष्टव्योऽयम्-कञ्चुकवत्स्पृष्टमात्रता कर्मणः किमेकैकजीवप्रदेशपरिवेष्टनेन सकलजी|वप्रदेशप्रचयपरिवेष्टनेन वा ?, यद्येकैकजीवनदेशपरिवेष्टनेन तत्किमिदं परिवेष्टनं मुख्यमौपचारिकं वा ?, यदि मुख्य सिद्धान्तविरोधः, मुख्यं हि परिक्षेपणमेव परिवेष्टनम् , एवं च भिन्नदेशस्य कर्मणो ग्रहणं, सिद्धान्ते तु यत्राकाशदेशे | १ यथा स कथुकिन पुरुष स्पृशति, न पुनः स कञ्चकः शरीरेण समं बद्धः, एवमेव कर्मापि स्पृष्टं न पुनर्बद्धं जीवप्रदेशैः समं, यस्य | ॥१७॥ Kाबद्धं तस्य कर्मसंसारन्युनिकत्ती न भविष्यतः, तदा स भणति-एतावदाचारस्मभ्यं भणितम् , एष न जानाति, तदा स शङ्कितः सन्ला
प्रच्छको गता, मा मयाऽन्यथा गृहीतमभविष्यत् (भूत), तदा पृष्ठा आचार्याः
दीप अनुक्रम [९५]]
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~357