________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७२]
प्रत
सूत्रांक ||४६||
तो छह एवं वायं, मा ते दोसेण सेहामि, एयं ते ण सुंदर, भगवया एत्य चेव समोसरिएण यागरियं, एवं सो / पण्णवितो अभुवगतो, उवढिओ भणति-मिच्छामि दुक्कडं ॥ यथा षडुलूकात् त्रैराशिकानामुत्पत्तिस्तथाऽऽहपुरिमंतरंजि भुयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवाय पुट्टसाले घोसण पडिसेहगा वाए ॥१७॥ व्याख्या-स्पष्टा ॥ १७२ ॥ सम्प्रदायस्त्वयम्पंचसया चोयाला सिद्धिं गतस्स बीरस्स तो तेरासियदिट्ठी उप्पण्णा, अंतरंजिया णाम णयरी, तत्थ भूयगुहं णाम इयं, तत्थ सिरिगुत्ता नाम आयरिया ठिया, तत्थ बलसिरीणाम राया, तेसिं पुण सिरिगुत्ताणं थेराणं सही (सेहो)। य रोहगुत्तो नाम, सो पुण अन्नगामे ठियलतो, पच्छा तत्तो एति । तत्थ य एगो परिवायगो पोट्टं लोहपट्टेण बंधे-सी ऊण जंबुसाहं च गहाय हिंडति, पुच्छिओ भणति-णाणेणं पोट्टे फुट्टति, तो लोहपट्टेण बद्धं, जंबूसाला य जहा। | १ ततस्त्यजैनं वाद, मा तव दोषेण शिक्षयामि, एतत्तव न सुन्दरं, भगवताऽत्रैव समवसृतेन व्याकृतम्, एवं स प्रज्ञापितोऽभ्युपगतवान , उपस्थितो भणति-मिच्या मे दुष्कृतम् । २ पञ्चसु शतेषु चतुश्चत्वारिंशदधिकेषु सिद्धिं गताद्वीरान् तदा त्रैराशिकरष्टिरुत्पन्ना, अन्तरञ्जिका नाम नगरी, तत्र भूतगुह नाम चैत्यं, तत्र श्रीगुप्ता नाम आचार्याः स्थिताः, तत्र बलश्रीनाम राजा, तेषां पुनः श्रीगुप्तानां स्थविराणां शैक्षश्च रोहगुप्तो नाम, स पुनरन्यनामे स्थितः, पश्चात् तत आयाति । तत्र चैकः परिश्राद् उदरं लोहपटेन बदा जम्बूशाखां च गृहीत्वा हिण्डते, पृष्टो। भणति--ज्ञानेनोदरं स्फुटति, पत्तो लोहपट्टेन यज्ञ, जम्बूशाला च यथाऽत्र
दीप अनुक्रम [९५]]
Gaindiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~3444