________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७१]
बृहदृत्तिः
प्रत
सूत्रांक ||४६||
. उत्तराध्य- ओगमेत्तोवउत्तसत्तित्ति तस्समंत्तो य । अत्यंतरोवओगं जाउ कहं केण वंसेण ? ॥२॥" एवं प्रज्ञाप्यमानोऽपि असह- चतुरङ्गीया
हतो असम्भावभावणाए अप्पाणं परं उभयं च बुग्गाहेति, साहुणो पण्णवेति, परंपरेण सुर्य आयरिएहिं, वारिओ, ध्ययनम्
हजाहे ण हाइ ताहे उग्घाडितो, सो हिंडतो रायगिहं गतो, महातकोतीरप्पभे पासवणे, तत्थ मणिणागो णाम ॥१६७॥
दाणागो, तस्स चेइए ठाइ सो, तत्थ य परिसामज्झे कहेति-जहा एवं खलु जीवा एगसमएण दो किरिया एंति,
ताहे तेण णागेण तीसे चेव परिसाए मज्झे भणितो-मा एयं पण्णवणं पण्णवेहि, ण एसा पण्णवणा सुट्ट दुहुसेहा !, अहं एचिरं कालं वद्धमाणसामिस्स मूले सुणामि-जहा एगा किरिया वेदिजइ, तुमं विसिट्टतरातो जातो?,
१. पयोगमात्रोपयुक्तशक्तिरिति तत्समाप्तश्च । अर्थान्तरोपयोग यातु कयं केन वांऽशेन ? ॥२॥२ तस्समं चेव (वि) । ३ अभधन | असद्भावभावनया आत्मानं परमुभयं च व्युदाहयति, साधून प्रज्ञापयति, परम्परकेण श्रुतमाचार्य:, वारितः, यदा न विष्वति तदो-18 द्घाटितः, स हिण्डमानो राजगृहं गतः, महातपस्तीरप्रभ प्रस्रवणं, तत्र मणिनागो नाम नागः, तरूप चैये तिष्ठति सः, तत्र च पर्षमध्ये कथयति-यवैवं खलु जीवा एकसमयेन द्वे किये वेदयन्ति, तदा तेन नागेन तस्या एव पैषदो मध्ये भणित:-मा एतां प्रज्ञापनां| ॥१६॥ प्रजिज्ञपः, नैषा प्रज्ञापना सुन्दरा दुष्टशैक्ष!, अहमियचिरं कालं वर्धमानस्वामिनः मूलेऽशृणव-यथैका किया वेचते, त्वं विशिष्टतरको जात:
दीप अनुक्रम [९५]]
%A4-%A54646
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३], मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~343