________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७२]
प्रत
सूत्रांक ||४६||
उत्तराध्य. एत्थं जंबूंदीचे णत्थि मम पडिवादी, ताहे तेण पडहतो णीणावितो, जहा सुण्णा परप्पवाया, तस्स य लोगेणं पोट- चतुरङ्गीया
सालो णामं कयं, पच्छा तेण रोहगुत्तेण वारियं-मा पाएह पडहयं, अहं से वायं देमि, एवं सो पडिसेहिता गतोशाध्ययनम् बृहदृत्तिः
आयरियाणं आलोएति, एवं मे पडहगो खोभितो, आयरिया भणंति-दुडु कयं, सो विजावलिओ वाए पराजिओ-12 ॥१६॥ |ऽवि विजाहि उट्टेति, आह च
विच्छुय सप्पे मूसग मिगी वराही य कागि पोयाई। एयाहिं विजाहिं सो उ परिवायगो कुसलो ॥१७॥ प्र व्याख्या-मुगमा ॥ १७३॥ सो भणइ-किं सका एत्ताहे णिलोकिउं, ताहे तस्स आयरिया मातो विजातो सिद्धिलियातो दिति तस्स पडिवक्खामोरिय नउलि बिराली वग्घी सीही य उल्लुगि ओवाइ । एयाओ विजाओ गिण्ह परिवायमहणीओ॥१७॥
१ जम्बूद्वीपे नास्ति मम प्रतिवादी, तदा तेन पटहो दापितः यथा शून्याः परप्रवादाः, तस्य च लोकेन पोशालो नाम कृतं, पञ्चात्तेन || रोहगुप्तेन वारितं, मा वीवदः पटहम् , अहमेतस्मै वादं ददामि, एवं स प्रतिषिध्य गत आचार्वेभ्य आलोचयति, एवं मया पटहः क्षोभितः ॥१६॥ |आचार्या भणन्ति-दुष्ठ कृतं, स विद्यावलिको वादे पराजितोऽपि विद्याभिरुत्तिष्ठते, स भणति-किं शक्यमधुना निलातुं, तदा तस्मै आचार्या इमा विद्याः सिद्धा ददति तस्य प्रतिपक्षाः,
दीप अनुक्रम [९५]]
CHOO
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~345