________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम
[५]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [३], मूलं [...] / गाथा ||४६...|| निर्युक्ति: [१७१]
सीयं, ताहे सो चिंतेति- जहा सुत्ते भणियं-एगा किरिया बेइज्जति-सीया उसिणा वा, अहं दो किरियातो वेएमि, तो दो किरिथाओ एगसमएण वेहजंति, ताहे आयरियाण साह, तेहिं भणियं मा अजो ! पण्णवेहि, णत्थि एवं जं | एगसमएण दो किरिआओ बेइज्जंति, तथाहि तवाशयः -- तथा प्रतीयमानत्वात्तं श्वेततया यथा । यौगपद्येन किं नेष्टभुपयोगद्वयं तथा १ ॥ १॥ प्रयोगश्च -- यद्यथा प्रतीयते तत्तथाऽस्ति, यथा श्वेतं श्वेततया, प्रतीयते च यौगपद्येनोपयोगद्वयं नम्बत्र यौगपद्येनोपयोगद्वयप्रतीतिः किं क्रमानुपलक्षणमात्रेण यद्वैकत्रोपयुक्तस्यान्यत्राप्युपयोगनिश्चयेन ?, यदि क्रमानुपलक्षणमात्रेण, तदाऽनैकान्तिको हेतुः, उत्पलपत्र तथ्यतिभेदादिषु प्रतीयमानस्यापि यौगपद्यस्याभावात्, अथ तत्र सूच्याः सूक्ष्मत्वेनाशु सञ्चारित्वेन च समयादिगत एवं क्रमः, स च समयादिसौक्ष्म्यान लक्ष्यत इति यौगपद्याभिमानः, एवं सत्यत्रापि मनसोऽतीन्द्रियत्वेन सूक्ष्मत्वादत्यन्तास्थिरतयाऽऽशुसञ्चारित्वाच शिरश्चरणगतत्वगिन्द्रियदेशयोः | सञ्चरणक्रमः समयादिसौक्ष्म्यान्न लक्ष्यते, तत उपयोगयौगपद्याभिमान इत्यस्तु, उक्तं च- "सुईमासुचलं चित्तं "ति, तथा "समयादिसुद्दुमयातो मन्नसि जुगवपि भिण्णकालंपि । उप्पलदलसयबेहं व जह व तमलायचकंति ॥ १ ॥”
१ शीतं, तदा स चिन्तयति यथा सूत्रे भणितम् एका क्रिया वेद्यते शीवा उष्णा वा, अहं द्वे क्रिये वेदयामि ततो द्वे क्रिये एकसमयेन वेयेते, तदा आचार्यान् कथयति, तैर्भणितं मा आर्य प्रज्ञापय, नास्त्येतत् यत् एकसमयेन द्वे क्रिये वेयेते । २ सूक्ष्ममाशुचलं चित्तमिति । ३ समयादिसौक्ष्म्यात् मन्यसे युगपदपि भिन्नकालमपि । उत्पलदलशतवेधमिव यथा वा तदलातचक्रमिति ॥ १ ॥
Education Intimational
For Patenty
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~340~