________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [५]
उत्तराध्य.
बृहद्वृत्ति:
॥१६५॥
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) निर्युक्तिः [१७१]
अध्ययनं [३],
मूलं [१...] / गाथा ||४६...||
यांवि, एत्थं सो वितिगिच्छंतो खणिगवायं पण्णवेइ, एत्थ ते संबुद्धा भणंति-इच्छामो अजो ! सम्मं पडिचोयणा एवमेवं तदृत्ति, एवं ते संवोहिया मुका खामिया पडिवण्णा य ॥ यथा गङ्गाद् द्विक्रियास्तथा चाहनइखेडजणव उल्लग महगिरि घणगुत्त अजगंगे य। किरिया दो रायगिहे महातवो तीरमणिनाप ॥ १७१ ॥
व्याख्या -क्षुण्णा ॥ १७१ ॥ सम्प्रदायश्चायम्
सांमिस्स अट्ठवीसाई दोवाससयाई सिद्धिं गयस्स तो पंचमतो उप्पण्णो, उलुगा नाम गई, तीसे तीरे उल्लुगतीरं नगरं, बीए तीरे खेडत्थाम, (ग्रन्थाग्रम् ४०००) तत्थ महागिरीणं आयरियाणं सीसो धणगुत्तो नाम, तस्स सीसो गंगदेवो णाम आयरितो, सो पुषिमे तडे उल्लुगतीरे णयरे, आयरिया से अवरिमे तडे, ताहे सो सरदकाले आयरियं बंदतो उच्चलितो, सो य उवरितो खलीडो, तस्स उल्लुगं गई उत्तरंतस्स सा खली उण्हेण डज्झति, हेट्ठा य सीयलेण पाणिएण
१ अपि अन स विचिकित्सयन् क्षणिकवाद प्रज्ञापयति, अत्र ते संबुद्धा भणन्ति - इच्छाम आर्य ! सम्यक् प्रतिचोदना, एवमेवं तथेति, एवं ते संबुद्धा मुक्ताः क्षामिताः प्रतिपन्नाञ्च । २ स्वामिनोऽष्टाविंशतिद्वे वर्षशते च सिद्धिगतात् वदा पञ्चम उत्पन्नः, उल्लूकानान्नी नदी, तस्यास्तीर उल्लुकतीरं नगरं, द्वितीये वीरे खेटस्थाम, तत्र महागिरीणामाचार्याणां शिष्यो धनगुप्तो नाम, तस्य शिष्यो गङ्गदेवो नामाचार्यः, स पौरस्त्ये तटे उल्लुकतीरे नगरे, आचार्यास्तस्य पाश्चात्ये तटे, तदा स शरत्काले आचार्याणां वन्दनाय उच्चलितः, स चोपरि खल्वाटः, तस्योल्लुकनदीमुत्तरतः सा खलतिरुष्णेन दृह्यते, अधस्ताच शीतलेन पानीयेन
Education intemational
For Fast Use Only
चतुरङ्गीया
ध्ययनम्
~339~
॥१६५॥
ww
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः