________________
आगम (४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [५]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) निर्युक्ति: [१७०]
अध्ययनं [३],
मूलं [१...] / गाथा ||४६...||
हारवोच्छिन्ती ॥ २ ॥ एवं प्रज्ञाप्यमानोऽपि यतो नेच्छति ततोऽसौ निहंबोत्ति णाऊण उग्घाडितो, सो समुच्छेयणवायं वागरंतो हिंडेति जहा- सुष्णो लोगो भविस्सति असम्भावभावणाहिं भाविंतो रायगिहं गतो, तत्थ | खंडरक्खा आरक्खिया समणोवासया, ते य सुंकवाला, ते य आगमिलिया, तेहिं मारिउमारद्धा, ताहे ते भीया भणंति-अम्देहिं सुयं जहा तुम्मे सहा तहावि एत्तिए असंजए संजए मारेह, ते भति-जे ते पञ्चइगा ते वोच्छिष्णा अन्ने चोरा या चारिया वा जाव सयमेव विणस्सिहिह, को तुम्मे विणासेति ?, तुब्भं चैव सिद्धंतो, जइ परं सामिस्स सिद्धतेण ते चैव तुम्भे, तेहिं चैव अम्हेहिं विणासेजह, जतो तं चैव वत्थु कालादिसामग्गिं पप्प पढमसमयिकत्तेण वोच्छिजइ दुसमयकत्तेण उप्पज्जति, एवमाइ, तिसमयणेरड्या बोच्छिज्जंति चउसमया उप्पज्जंति, एवं पंचसमयग
१ निह्रव इति ज्ञात्वोद्घाटितः, स सामुच्छेदनवादं व्याकुर्बन हिण्डते, यथा-शून्यो लोको भविष्यति, असद्भावभावनाभिर्भावयन् राजगृहं गतः, तत्र खण्डरक्षा आरक्षकाः श्रमणोपासकाः, ते च शुल्कपालाः, ते च ज्ञातवन्तः तैर्मारयितुमारब्धाः, तदा ते भीता भणन्तिअस्माभिः श्रुतं यथा यूयं श्राद्धास्तथापीयतः असंयतान् ( इव) संतान मारयत, भणन्ति ये ते प्रब्रजितास्ते व्युच्छिन्ना अन्ये चौरा वा चारिका वा यावत् स्वयमेव चिनक्ष्यय को युष्मान् विनाशयति ?, युष्माकमेव सिद्धान्तः, यदि परं स्वामिन: सिद्धान्तेन त एव यूयं तैथे| वास्माभिर्विनाश्यन्ते यतस्तदेव वस्तु कालादिसामग्रीं प्राप्य प्रथमसामयिकत्वेन व्युच्छियते द्वितीयसामयित्वेनोत्पद्यते, एवमादि, त्रिसमयनै. रयिका व्युच्छिद्यन्ते चतुःसामयिका उत्पद्यन्ते, एवं पञ्चसमयगता
Education intemational
For Fans Only
rg
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~338~