________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७०]
प्रत सूत्रांक ||४६||
उत्तराध्य. कत्वे विनाशस्थापि विनाशप्रसङ्ग इति, तदप्यत एव न दोपाय, तथाहि-कपालोत्पादस्यैव कपालत्वं, कपालोत्पा-चतरडीया
दश्च कपालेभ्यो नान्य इति तेषामेव विनाशः, स चोभयसम्मत एव, न च कृतकेनावश्यं विनष्टव्यं, सम्यग्दर्शना- ध्ययनम् बृहद्वृत्तिः ।
दिकृतत्वे सिद्धत्वादिपर्यायाणामविनाशित्वाद् , अविनाशित्वं च साद्यपर्यवसितत्वात्तेषाम् , उभये हि पर्यायाः-४ ॥१६॥ स्थिरा अस्थिराश्च, यदुक्तम्-"स्थिरः कालान्तरस्थायी, पर्यायोऽक्षणभङ्गुरः । क्षणिकश्च क्षणादूर्द्धमतिष्ठन्नस्थिरो मतः
॥१॥" ततश्च-यस्मान्नाशोऽपि जन्मेव, कादाचित्कः सहेतुकः। तस्मान्न सर्वथैवामी, भायाः क्षणविनश्वराः 5॥१॥ प्रयोगश्च-यत्कादाचित तत्सहेतुकं, यथोत्पादः, कादाचिकत्वं च विनाशस्य उत्पत्तिक्षणानन्तरमेव
भावात् , समकालभावित्वे च विनाशामातत्वेनोत्पादाभावे सर्वशून्यतापत्तेः, इह विनाशस्य कादाचित्कत्वमापाद्य है तबलेन सहेतुकत्वमापादितं, तच्च परप्रसिद्धानेव हेतूनपेक्ष्य, खप्रसिद्ध्या तु न किञ्चिदहेतुकं नाम, द्रव्यादिचतुष्ट
यापेक्षत्वेन सर्वस्य तद्धेतुकत्वात् , तत् प्रतिपद्यख पर्यायनयाजीकारतः कथञ्चिदुच्छेदि वस्तु, द्रव्यार्थिकनयाश्रय-14 पणाच कथञ्चिन्नित्यमिति, तथा च पूज्या:-"जमणंतपज्जवमयं वत्थं भवणं च चित्तपरिणामं । ठीतिभवभंगरूवं & णिचाणियाई तोऽभिमतं ॥१॥ सुखदुक्खवंधमोक्खा उभयनयमयाणुवतिणो जुत्ता। एगयरपरिचाए इय (ह) संवच
१ यदनन्तपर्यायमयं वस्तु भवनं च चित्रपरिणामम् । स्थितिभवभङ्गरूपं नित्यानित्यानि ततोऽभिमतानि ॥ १॥ सुखदुःखबन्धमोक्षा उभयनयमतानुवृत्तेयुक्ताः । एकतरपरित्यागे इति (ह) संग्यवहारव्युच्छित्तिः ॥ २॥
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~337