________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७१]
प्रत सूत्रांक ||४६||
%
+
उत्तराध्य.| किञ्च-यत्रेन्द्रियपञ्चकमपि सञ्चरन्मनोदुर्लक्षं, अत एव दीर्घा शुष्कां तिलशष्कुलिका भक्षयतो बुद्धस्य पञ्च ज्ञानानि चतुरङ्गीया
समुत्पन्नानीति कैश्चिदुच्यते, तत्रैकेन्द्रियस्य देशान्मनः सञ्चरलक्षिष्यत इति दुराशयम् , इह च सञ्चरणमुपयोगगमनम् , ध्ययनम् बृहद्वृत्तिः से अन्यथा शरीरव्यापिनः तस्य सञ्चारायोगात् , अथात्रानुमानसिद्धः क्रम इति योगपद्याभावः, तथाहि यत् क्रियावत् । ॥१६॥
तत् क्रमेणैव देशान्तरस्कन्दि, यथाऽऽदित्यः, क्रियावच सूच्यादि, इदमपि समानमत्रापि, यी दूरदेशी न तयोर्युगपदेकस्ख सञ्चारो यथा हिमवद्विन्ध्यशिखरयोदेवदत्तस्य, दूरदेशी च शिरश्चरणगतत्वगिन्द्रियदेशावित्यनुमानेन मनसःक्रमस-13
चारसिद्धेः, स्यादेतद्-आगमसिद्धमुपयोगयोगपचं, न'च सद् युगपन्मनसः सञ्चारं विनेति न मनसः क्रमसञ्चारसाधKI कानमानोत्थानम् , आगमसिद्धता चास्य बहुबहुविधादिग्राहित्वाभिधानेनावग्रहादीनामनेकग्रहणस्य तत्रोक्तत्वात् ,
तदभिधानाच युगपदनेकोपयोगताऽप्युक्तयेति, नन्बत्रानेकग्रहणं किं सामान्य विशेषाणां ग्रहणमपेक्ष्य केवलविशेषाणां वा?, न तावदाद्यः पक्षो यतोऽनुवृत्तिव्यावृत्तिरूपेण विलक्षणत्वं सामान्यविशेषाणां, तथा चाह-'य एकत्र ग्रहणपरिणामः स नान्यत्रे'ति कथं युगपत्सामान्यविशेषग्रहणम् ?, अथ द्वितीयः पक्षः, उक्तं हि-"विशेषाणां व्यावृत्तिरूपेणाविलक्षणत्वात युगपद्धहनामपि ग्रहणम् ,'तन्न, विरुद्धत्वादख, तथाहि-विशेषाश्चाविलक्षणाचेति परस्परविरुद्धं वचः अथ भिन्नेष्वपि विशेषेष्वभिन्न सामान्यमिति तद्रूपेण तेषां ग्रहणम् , इदमस्मदिष्टमेव, उक्तं च-"उसिणेयं सीयेयं ण ॥१६ विभागेणोवओगदुगमिटुं । होजा समदुगगहणं सामन्नं वेयणामेत्तं ॥१॥" न चैवमनेकग्रहणं युगपदनेकोपयो-1
१ उरुणेयं शीतेयं न विभागेनोपयोगद्वयमिष्टम् । भवेत् समकं द्विकाहणं सामान्य वेदनामात्रम् ॥ १॥
दीप अनुक्रम [९५]]
wwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~341