________________
आगम
(४३)
प्रत
सूत्रांक
॥४६॥
दीप
अनुक्रम [५]
[भाग-३५] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं +निर्युक्तिः+वृत्तिः) निर्युक्ति: [१६७]
अध्ययनं [३],
मूलं [१...] / गाथा ||४६...||
से जमाली भगवया गोयमेणं एवं वृत्ते समाणे संकिए कंखिए जाव णो संचाएति भगवतो गोयमस्स किंचिवि पमोक्खमक्खाइत्तएसि तुसिणीए संचिट्ठति, जमालित्ति समणे भगवं महावीरे जमालिं एवं बयासी-अत्थि णं जमाली ! मम बहवे अंतेवासी छउमत्था जे णं पहू एयं वागरणं बागरित्तए, जहा णं अहं, नो चेव णं एयप्पयारं भासं भासितए, जहा णं तुमं, सासए लोए जमाली !, जन्न कयाइ णासी न कयाइ ण भवइ न कयाइ न भविस्सइ भुवं च भवइ भविस्सइ य धुवे जाव णिचे, असासए लोए जमाली !, जं णं उस्सप्पिणी भवित्ता ओसप्पिणी भवइ ओसप्पिणी भवित्ता उस्सप्पिणी भवइ, सासए जीवे जमाली !, जंण कयाइ नासी जाव णिचे, असासए, जण्णं | गेरतिते भवित्ता तिरिक्खजोणिए भवति, तिरिक्खजोणिए भवित्ता मणुस्से भवति, मणुस्से भवित्ता जोणीए देवे
१ स जमालिर्भगवता गौतमेनैवमुक्तः सन् शङ्कितः काङ्क्षितो यावन्न शक्नोति भगवतो गौतमस्य किश्चिदपि प्रमोक्षमाख्यातुमिति तूष्णीकः संतिष्ठते, जमाले ! इति श्रमणो भगवान् महावीरो जमालिमेवमवादीत् सन्ति जमाले ! मम बहवोऽन्तेवासिनश्छद्मस्था ये प्रभव एवव्याकरणं व्याकर्तु यथाऽहूं, नो चैव एतत्प्रकारां भाषां भाषितुं यथा त्वं, शाश्वतो लोको जमाले !, यत् न कदाचिन्नासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, बभूव च भवति भविष्यति च ध्रुवो यावन्नित्यः, अशाश्वतो लोको जमाले !, यत् उत्सर्पिणी भूत्वा अवसर्पिणी भवति अवसर्पिणी भूत्वा उत्सर्पिणी भवति, शाश्वतो जीवो जमाले !, यत् न कदाचिन्नासीत् यावन्नित्यः, अशाश्वतो, यत् नैरथिको भूत्वा तिर्यग्योनिको भवति, तिर्यग्योनिको भूत्या मनुष्यो भवति, मनुष्यो भूत्वा योन्या देवो
Education Inational
For at Use Only
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [ ४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~322~