________________
आगम (४३)
[भाग-३५] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः)
अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१६७]
बृहद्वृत्तिः
प्रत सूत्रांक ||४६||
उत्तराध्य. पिडिसुणेति, इच्छामो अजो! सम्म पडिचोयणा, ताहे सा गंतूण जमालिं पण्णवेति, सो जाहे ण गिण्हति, ताहे सह- चतुरक्रीया
"स्सपरिवारा सामि उपसंपजित्ता णं विहरह। इमोऽपि ततो लहुंचेव गतो चंपं णयरिं, सामिस्स अदूरसामंते ठिबाध्ययनम्
सामि भणति-जहा णं देवाणुप्पियाणं बहवे अंतेवासी समणा णिग्गंथा छउमत्था भवित्ता छउमत्थावकमणेणं ॥१५६॥ अवकता, णो खलु अहं तहा छउमत्थो भविता छउमस्थायकमणेणं अवकते, अहं णं उप्पण्णणाणदसणधरे अरहा
हाजिणे केवली भवित्ता केवलिअवकमणेणं अवकते, तए णं भगवं गोयमो जमालिं एवं वयासी-णो खलु जमाली ! केवशलिस्स णाणे वा दंसणे वा सेलेसिया भसि वा जाव कर्हिसि आवरिजद वा निवारिजति बा, जदि णं तुम जमाली! उप्पण्णणाणदंसणधरे तो णं इमाई दो वागरणई वागरेहि-सासए लोए ? असासए?, सासए जीवे असासए ?, तए णं
१ प्रतिशृणोति, इच्छाम आर्य ! सम्यक् प्रतिचोदना, तदा सा गत्वा जमालि प्रज्ञापयति, स यदा न गृह्णाति तथा सहसपरिवारा खामिनमुपसंपद्य विहरति । अयमपि ततो लम्वेव गतश्चम्पा नगरी, स्वामिनोऽदूरसमीपे खित्वा स्वामिनं भणति-यथा देवानुप्रियाणां बह्वोऽन्तेवासिनः श्रमणा निर्मन्थाः छाथा भूत्वा छद्मस्थावक्रमणेनावक्रान्ताः, नो खल्वहं तथा उद्यस्थो भूत्वा छद्मस्थावक्रमणेनावकान्तः, अहमुत्पन्नज्ञानदर्शनधरोऽनि जिनः केवली भूखा फेवल्यवक्रमणेनावक्रान्तः, ततो भगवान् गौतमो जमालिभेवमवादी-नो खलु जमाले !|४|॥१५॥ केवलिनो ज्ञानं वा दर्शनं वा शैले (न) वा स्तम्भे (न)वा यावत्कचिदपि आत्रियते वा निवार्यते वा, यदि जमाले! त्वमुत्पन्नज्ञानदर्शनधरस्तदा इमे द्वे व्याकरणे व्याकुरु-शाश्वतो लोकोऽशाश्वतः ?, शाश्वतो जीवोऽशाश्वतः १, ततः
दीप अनुक्रम [९५]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~321